भारतीयप्रशासनिकमहाविद्यालयः (ASCI)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीय-कर्मचारिप्रबन्धकमहाविद्यालयः (ए.एस्.सि.ऐ) (ASCI) १९५६ तमे वर्षे भारतसर्वकारः औद्यमिकसंस्थानां प्रतिनिधयः च मिलित्वा स्वायत्तसंस्थामेकां स्थापितवन्तः । अत्र प्रबन्धनविषये प्रशिक्षणं दीयते । एषः हैदराबाद्नगरे वर्तते । अत्र सर्वकारीयाधिकारिणां सर्वकारीयसार्वजनिकौद्योगिकसंस्थानाम् अधिकारिणां च प्रशिक्षणं भवति । अत्र फ़ोर्ड् संस्थायाः साहाय्येन संशोधनकार्यं मन्त्रणकार्यं च १९७३ तमे वर्षे आरब्धम् ।