म्याथयास् जेकब् ष्लेडन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Matthias Jakob Schleiden
जननम् (१८०४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०५)५ १८०४
Hamburg, Holy Roman Empire
मरणम् फलकम्:Dda
Frankfurt am Main, German Empire
देशीयता German
कार्यक्षेत्राणि Botany
संस्थाः University of Jena, University of Dorpat
मातृसंस्थाः Heidelberg
विषयेषु प्रसिद्धः Cell theory
लेखकनामोल्लेखः(सस्यशास्त्रम्) Schleid.


(कालः – ०५. ०४. १८०४ तः २३. ०६. १८८१)

अयं म्याथयास् जेकब् ष्लेडेन् (Matthias Jakob Schleiden) सस्यानां कोशसिद्धान्तस्य निरूपकः । अयं १८०४ वर्षे एप्रिल्-मासस्य ५ दिनाङ्के जर्मनीदेशस्य ह्याम्बुर्ग् इति प्रदेशे जन्म प्राप्नोत् । अयं न्यायशास्त्रम् अधीत्य तद्विषये प्रशिक्षणम् अपि प्राप्तवान् आसीत् । परन्तु तस्य मनः तां वृत्तिं न अङ्गीकरोति स्म । तस्मात् कारणात् जीवने जुगुप्सां प्राप्य आत्महत्यार्थम् अपि प्रयत्नम् अकरोत् । किन्तु सः तस्मिन् प्रयत्ने सफलः नाभवत् । तदनन्तरं सः विनोदार्थम् अभ्यस्तं सस्यशास्त्रम् एव जीवनाधाररूपेण स्व्यकरोत् । अयं म्याथयास् जेकब् ष्लेडेन् सस्यानां वर्गीकरणम् एव प्रमुखलक्ष्यरूपेण स्वीकृतवतां विज्ञानिनां विरोधं कुर्वन् १८३८ तमवर्षात् आरभ्य सस्यानाम् अङ्गांशान् गभीरतया अभ्यस्तवान् । एतत् एव कार्यं प्राणिनां विषये अग्रिमे वर्षे (१८३९) थियोडोर् स्छ्वान् अकरोत् । अयं म्याथयास् जेकब् ष्लेडेन् जीवकोशे विद्यमानं कोशकेन्द्रम् एव सम्यक् अभ्यस्य "जीवकोशस्य विभागस्य कोशकेन्द्रस्य च सम्बन्धः अस्ति” इत्येतं विषयं संशोधितवान् । अयं म्याथयास् जेकब् ष्लेडेन् १८३९ तमे वर्षे ज्ना–विश्वविद्यालये प्राध्यापकपदं प्राप्नोत् । अयं डार्विनस्य विकासवादम् अङ्गीकृतवान् आसीत् । सः म्याथयास् जेकब् ष्लेडेन् १८८१ तमे वर्षे जून्-मासस्य २३ तमे दिनाङ्के जर्मन्-देशस्य फ्र्याङ्क्फर्ट् इति प्रदेशे विधिवशः सञ्जातः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]