श्रीशङ्करचरितामृतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रीशङ्कराचार्यः

शङ्करभगवत्पादस्य जीवनम् अधिकृत्य लिखिता: ग्रन्था: श्रीशङ्करदिग्विजयादय: प्रसिद्धा: सन्ति । परं ते सुदीर्घा:, प्रौढा:, नानावस्तुवर्णनै: विस्तृताश्च । अत: तदधिकृत्य सरलया भाषया संक्षिप्तरूपेण लिखित: नित्य-पारायणयोग्यश्च कश्चन ग्रन्थ: अपेक्षित: इति आसीत् बहूनाम् अपेक्षा । ताम् एनाम् अपेक्षां सफलयितुमेव विद्वद्वरेण्येन रङ्गनाथशर्ममहोदयेन श्रीशङ्कर-चरितामृतनामक: अयं ग्रन्थ: रचित: अस्ति । अनुष्टुभ्छन्दसा विरचितै: 240 श्लोकै: उपेत: अयं ग्रन्थ: शङ्कराचार्यविषये ये ये ऐतिहासिका: अंशा: उपलभ्यन्ते तान् सर्वान् अपि स्वोदरे क्रोडीकरोति । शङ्करस्य जन्म, शैशवम्, शिक्षा, देशाटनं, दिग्विजय:, ग्रन्थप्रणयनम् - इत्यादीन् सर्वान् अपि अंशान् सुभगया शैल्या निरूपयति च । दक्षिणाम्नायशृङ्गगिरिशारदा-पीठाधीश्वरै: श्री श्री भारतीतीर्थ-महास्वामिभि: वितीर्णे अनुग्रह-सन्देशे—

भक्तिश्च शङ्करार्येषु रक्तिस्तद्गुणवर्णने ।
शक्तिश्च काव्यरचने त्रयमत्रेक्ष्यते स्फुटम् ॥

इति यदुक्तं तत्तु सार्थकमेव इति काव्यस्यास्य परिशीलनेन ज्ञायते । विख्यात: वैयाकरण: रङ्गनाथशर्मा उत्तम: कवि: अपि इत्यस्य अनेकानि निदर्शनानि दृश्यन्ते अस्मिन् काव्ये । शङ्करस्य मातु: आर्याम्बाया: वर्णनमिदम् -

अरुन्धतीव कल्याणीवसिष्ठस्य महात्मन: ।
आर्याम्बा तस्य पत्न्यासीत् पतिमेवानुरुन्धती ॥

मण्डनमिश्रस्य शङ्कराचार्यस्य च वाद: यदा प्रवृत्त: तदा गतेषु केषुचित् दिवसेषु वादिनो: स्थिति: एतादृशी जाता -

व्यवर्धत यतीशस्य प्रभा बालरवेरिव ।
अक्षीयत प्रवृद्धस्य मण्डनस्य रवेरिव ॥

शङ्कराचार्यस्य विचारसारम् उपदेशसारं च इत्थं सङ्गृह्णाति कवि: -

नाहं प्रवर्तये नूत्नं धर्मं स्वेन प्रकल्पितम् ।
ऋषिभिर्दर्शितो मार्गो ज्ञाप्यतेऽद्य पुरातनै: ॥
वेदा: प्रमाणं सर्वस्य श्रेय: प्रेयोऽनुगामिन: ।
इहामुत्र सुखं तस्य विनिपातो न जातुचित् ॥
एकं ब्रह्म परं सत्यं द्वितीयं नास्ति किञ्चन ।
हरि: शक्ति: शिवश्चेति ब्रह्मणो रूपकल्पना ॥
अनुमोदामहे सर्वं मतमास्तिक्यभूषितम् ।
न किञ्चित् प्रतिषेधाम: सर्वोऽप्यात्मेति हेतुना ॥

एवं च शङ्कराचार्यविषये ये श्रद्धालव:, सत्काव्यविषये ये च कुतूहलिन: ते सर्वेऽपि ग्रन्थमिमम् अवश्यं सङ्ग्रहीतुम् अर्हन्ति । आंग्लानुवादसहितं कन्नडानुवादसहितं चापि पुस्तकमिदम् उपलभ्यते । (वाचका: तयो: अन्यतरत् क्रेतुम् अर्हन्ति ।)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्रीशङ्करचरितामृतम्&oldid=409782" इत्यस्माद् प्रतिप्राप्तम्