अद्वैतगुरुपरम्परा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अद्वैतगुरुपरम्परा
अद्वैतगुरुपरम्परा
अद्वैतगुरुपरम्परा

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्य पर्यन्तां वन्दे गुरुपरम्पराम् ॥

गुरुपरम्परा देवाः

  • सदाशिवः
  • नारायणः
  • ब्रह्मा
  • देवांशसम्भूताः
  • वशिष्ठमहर्षिः
  • शक्तिमहर्षिः
  • पराशरमहर्षिः
  • वेदव्यासः
  • श्रीशुकाचार्यः
  • श्रीगौडपादाः
  • श्रीशङ्कराचार्याः

शारादपीठस्य अधिपतयः

  • १. श्रेशङ्करभगवद्पादाः ८२० (विदेहमुक्तिः)
  • २. श्रीसुरेश्वराचार्यः- ८२०-८३४
  • 3. श्रीनित्यबोधघनाचार्याः ८६४-८४८
  • 4. श्रीज्ञानघनाचार्याः ८४८ - ९१०
  • 5. श्रीज्ञानोत्तमाचार्याः ९१० - ९५४
  • 6. श्रीज्ञानगिर्याचार्याः ९५४-१०३८
  • 7. श्रीसिंहगिर्याचार्याः १०३८ - १०९८
  • 8. श्रीईश्वरतीर्थाचार्याः १०९८ - ११४६
  • 9. श्रीनृसिंहतीर्थाचार्याः ११४६- १२२९
  • 10. श्रीविद्याशङ्करतीर्थाचार्याः 1१२२९ - १३३३
  • 11. श्रीभारतीकृष्णतीर्थाचार्याः १३३३- १३८०
  • 12. श्रीविद्यारण्याचार्याः १३८० - १३८६
  • 13. श्रीचन्द्रशेखभारत्याचार्याः -१ १३८६ - 1१३८९
  • 14. श्रीनृसिंहभारत्याचार्याः-१ १३८९ - १४०८
  • 15. श्रीपुरुषोत्तमभारत्याचार्याः-१ १४०८ - १४४८
  • 16. श्रीशङ्करभारत्याचार्याः १४४८ - १४५५
  • 17. श्रीचन्द्रशेखरभारत्याचार्याः-२ १४५५ - १४६४
  • 18. श्रीनृसिंहभारत्याचार्याः-२ १४६४ - १४७९
  • 19. श्रीपुरुषोत्तमभारत्याचार्याः-२ १४७९ - १५१७
  • 20. श्रीरामचन्द्रभारत्याचार्याःi १५१७- १५६०
  • 21. श्रीनृसिंहभारत्याचार्याः-३ १५६०- १५७३
  • 22. श्रीनृसिंहभारत्याचार्याः-४ १५७३ - १५७६
  • 23. श्रीनृसिंहभारत्याचार्याः-५ १५७६ - १६००
  • 24. श्रीअभिनवनृसिंहभारत्याचार्याः १६०० - १६२३
  • 25. श्रीसच्चिदानन्दभारत्याचार्याः-१I १६२३ - १६६३
  • 26. श्रीनृसिंहभारत्याचार्याः-६ १६६३- १७०६
  • 27. श्रीसच्चिदानन्दभारत्याचार्याः -२ १७०६ - १७४१
  • 28. श्रीअभिनवसच्चिदानन्दभारत्याचार्याः-१ १७४१- १७६७
  • 29. श्रीनृसिंहभारत्याचार्याः-७ १७६७ - १७७०
  • 30. श्रीसच्चिदानन्दभारत्याचार्याः-३ १७७० - १८१४
  • 31. श्रीअभिनवसच्चिदानन्दाचार्याः-२ १८१४ - १८१७
  • 32. श्रीनृसिंहभारत्याचार्याः-८ १८१७ - १८७९
  • 33. श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारत्याचार्याः१८७९ - १९१२
  • 34. श्रीचन्द्रशेखरभारत्याचार्याः-३ १९१२-१९५४
  • 35. श्रीअभिनवविद्यातीर्थाचार्याः १९५४-१९८९
  • 36. श्रीभारतीतीर्थाचार्याः १९८९ तः अद्ययावत्


श्री शङ्कराचार्यैः स्थापितमठाः
द्वारकापीठम्पुरीगोवर्धनपीठम्बदरीनाथज्योतिर्मठपीठम्शृङ्गेरीशारादापीठम्
"https://sa.wikipedia.org/w/index.php?title=अद्वैतगुरुपरम्परा&oldid=435880" इत्यस्माद् प्रतिप्राप्तम्