चित्रमीमांसा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अप्पय्यदीक्षितेन चित्रमीमांसा (Chitramimamsa) इति ग्रन्थः रचितः । अलङ्कारग्रन्थेषु एषः प्रौढः इति उच्यते । ग्रन्थादौ ध्वनिः निपूपिता । तदनन्तरं क्रमशः गुणीभूतव्यङ्ग्यः,काव्यचित्राणी, अर्थालङ्काराः प्रतिपादिताः ।

विषयः वर्धनीयः

"https://sa.wikipedia.org/w/index.php?title=चित्रमीमांसा&oldid=395359" इत्यस्माद् प्रतिप्राप्तम्