मार्कण्डेयजलबन्धः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पीठिका[सम्पादयतु]

अयं मार्कण्डेयजलबन्धः कर्णाटकराज्यस्य कोलारमण्डलस्य बङ्गारपेटे उपमण्डलकेन्द्रतः १२कि.मी.दूरे अस्ति । बूदिकोटे इति प्रदेशात् ५कि.मी.दूरं गते सति दृश्यमानः अयं जलबन्धः मैसूरुमहाराजानां काले निर्मितः अस्ति । अयं प्रदेशः जनानां विनोदविहारधाम इति प्रसिद्धः अस्ति । कोलारमण्डलस्य लघुकृष्णराजसगरः इत्येव प्रसिद्धः अयं मार्कण्डेयजलागारः ।


"https://sa.wikipedia.org/w/index.php?title=मार्कण्डेयजलबन्धः&oldid=388965" इत्यस्माद् प्रतिप्राप्तम्