विकिपीडिया:वैज्ञानिक-शब्दावलिः/K

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Keyboard = टङ्कणकुञ्चिपट्टिका ;

Keynote = मूलस्वर: , आधारस्वर: ; ~ address = मुख्यॊपन्यास: ; ~speaker = मुख्यॊपन्यासक:

Keyswitch = कुञ्चिपिञ्ज: ;

Kiln = Furnace = आपाक: , भ्राष्ट्रम् , भट्टिका ; rotary ~ = लॊठचरापाक: , लॊठचरभ्राष्ट्रम्  ;