वाहनप्रदूषणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Steam from tailpipe of cold car

वाहनेन निस्सरिताः प्रदूषकाः वायुमण्डले मालिन्यतां निर्मान्ति । एते प्रदूषकाः स्वास्थ्याय हानिप्रदाः भवन्ति । निर्बाधरुपेण समस्तं सजीवं निर्जीवां च प्रभावयन्ति । एतदतिरिक्तमपि एभिः प्रदूषकैः मिश्रितः धूमः वाहनानां धूमनलिकातः (साइलेन्सर्) वहिरागत्य जनजीवनं प्रभावयति । अनेन जनः स्वभावेन रुक्षः, मानसिकतनावग्रस्तः, अंसज्ञतश्च भवति । एते प्रदूषकाः जनसाधारणं सामूहिकरुपेण प्रभावयन्ति । यतोहि एभिः वायुः एव प्रदूषितः भवति । एभिः पवने सस्पेन्डेड पर्टीक्यूलेट मैटर S.P.M इत्यस्या मात्रा वर्धते । S.P.M. इत्यस्य सीमा आवासीयक्षेत्रेषु 150 P.P.M भवति । औद्योगिकक्षेत्रे च ६०० P.P.M. भवति ।

वाहनेन निस्सरिताः प्रदूषकाः[सम्पादयतु]

  1. कार्बन मोनोक्साइड इति – Carbon Monoxide
  2. कार्बनडायाआँक्साइड इति – Carbon Dioxide
  3. अर्धदग्ध –हाइड्रोकार्बन्स इति –Unburnt Hydrocarbons.
  4. सल्फरडाइआँक्साइड इति – Sulphur Dioxide
  5. नायट्रोजन-अ आक्साईड इति – Nitrogen Oxides
  6. लैड-यौगिकम् इति – Lead Compoundsa
  7. धूम्रः – Smoke
  8. सूक्ष्मकणम् –Particulates.

संरक्षणम्[सम्पादयतु]

  • वाहनानां समुचितं ट्यूनिंग इति करणीयम् ।
  • समानुपाते एव ईन्धने मोविलैत्यस्य मिश्रणं भवेत् ।
  • निर्धारितेष्वेव गतिषु वाहनचालनम् ।
  • एकस्यां गत्यामेव वाहनचालनम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाहनप्रदूषणम्&oldid=482055" इत्यस्माद् प्रतिप्राप्तम्