रामामात्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



रामामात्य:।

एतस्य मूलं नाम राम: । अमात्य इति तस्य पदवी । पितु: नाम तिम्बराज:। स विजयनगरसाम्राज्ये सदाशिवराजस्य प्रधानमन्त्री आसीत्।पितु: निधनादनन्तरं राम: प्रधानमन्त्री जात:।तेन स्वरमेलककलानिधि: नाम ग्रन्थ: कृत:(ख्रिस्ताब्दं १५५०)।ग्रन्थोऽयं सङ्गीतक्षेत्रे विख्यात:।

""

"https://sa.wikipedia.org/w/index.php?title=रामामात्य&oldid=408521" इत्यस्माद् प्रतिप्राप्तम्