मोहम्मदमुर्शी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मोहम्मदमुर्शी ईजिप्तदेशस्य प्रथमराष्ट्रपतिः आसीत् ।

मुहम्मद मुर्सी
محمد مرسى
पाँचवें [[मिस्र के राष्ट्रपति]]
Assumed office
३० जून २०१२
Prime Minister कमाल गन्ज़ोरी
Preceded by हुस्ने मुबारक
Assumed office
३० जून २०१२
Preceded by मुहम्मद हुसैन तनतवी (कार्यकारी)
फ़्रीडम एण्ड जस्टिस पार्टी के अध्यक्ष
In office
३० अप्रैल २०११ – २४ जून २०१२
Preceded by पद स्थापित
Succeeded by रिक्त
पीपल्स असेम्बली ऑफ़ इजिप्ट के सदस्य
In office
१ दिसंबर २००० – १२ दिसंबर २०५
Preceded by नुमान गुमा
Succeeded by महमूद अबज़ा
व्यैय्यक्तिकसूचना
Born मुहम्मद मोर्सी इसा अल-अय्यत
 1951 (age वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०)वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
शार्किया, मिस्र
Political party फ़्रीडम एण्ड जस्टिस पार्टी (२०११-१२)
Other political
affiliations
मुस्लिम ब्रदरहुड (१९९१-२०१२)
Spouse(s) नागला महमूद (१९७९-वर्तमान)
Children
Alma mater काहिरा विश्वविद्यालय
दक्षिण कैलिफ़ोर्निया विश्वविद्यालय

सामान्यपरिचयः[सम्पादयतु]

ईजिप्तदेशस्य (मिश्रदेशः इति भारते व्यवहारः आसीत् ) इतिहासे ऐदम्प्राथम्येन राष्ट्रपतिपदार्थं सार्वत्रिकनिर्वाचनम् अभवत् । अस्मिन् मुस्लिं ब्रदर्हुड् पक्षस्य मुहम्मदमुर्शी निर्वाचितः अभवत् । मुहम्मद मुर्सी ईजिप्तदेशस्य मुस्लिम ब्रदरहुड दलस्य प्रमुखराजनीतिज्ञः अस्ति। निर्वाचन-आयोगेन दीर्घमतगणनायाः अनन्तरम् एतस्य नाम उद्घोषितम् । एतेन ५१.७३% मतानि प्राप्तानि आसम् ।

जीवनस्य परिचयः[सम्पादयतु]

६0 वर्षीयह् मुर्सी आदौ अभियन्ता आसीत् । तस्य शिक्षणम् अमेरिकादेशे अभवत् । २00१-२00५ वर्षयोः प्रचलिते सार्वत्रिकनिर्वाचने एषः निर्दलीयपक्षस्य सांसदः आसीत् । सः २0११ तमवर्षस्य जनवरीमासे मुस्लिम ब्रदरहुड् नामकस्य राजनैतिकपक्षस्य अध्यक्षः आसीत्। यदा मुस्लिम ब्रदरहुड पक्षस्य राष्ट्रपतिपदस्य प्रत्याशी अल-शातेर वर्यं होस्नी मुबारक् शासनकाले अपराधिककारणैः अनर्हः इति यदा घोषितं तदा मुस्लिम ब्रदरहुड्दलस्य एतं राष्ट्रपतिपदस्य अभ्यर्थिरूपेण घोषितवन्तः ।

"https://sa.wikipedia.org/w/index.php?title=मोहम्मदमुर्शी&oldid=353209" इत्यस्माद् प्रतिप्राप्तम्