माण्डोर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
माण्डोर
नगरम्
देशः  भारतम्
राज्यम् राजस्थानराज्यम्
मण्डलम् राजस्थानम्
Languages
 • Official हिन्दी
Time zone UTC+5:30 (IST)
समीपवर्ति नगरम् जोधपुरम्
लोकसभाक्षेत्रम् जोधपुरम्
विधानसभाक्षेत्रम् सरदारपुर

इतिहासकालादपि प्रसिद्धम् एतत् स्थलम् । एतत् सम्पत्पूर्णम् अस्ति । अत्र विशालवाटिकायां जोधपुरवंशीयानां राजवंशीयानां समाधयः सन्ति । अत्रैव ३३ दशलक्षदेवतानां देवालयः दर्शनीयः अस्ति । १६वीराणां बृहत् विग्रहाः अत्र स्थापिताः सन्ति । Hall of Heroes इति अस्य स्थानस्य नाम । एतत् एकशिलया निर्मितं विशिष्टं शिल्पमिति तु विशेषः।

मार्गः[सम्पादयतु]

जोधपुरतः ९ कि.मी । विमानसम्पर्कः धूमशकटयानसम्पर्कः देहलीतः अपि अस्ति ।

वाहनमार्गः=[सम्पादयतु]

जयपुरतः ३३६ कि.मी । दिल्लीतः ६६४ कि.मी । उदयपुरतः ५४५ कि.मी, जैसल्मेर्तः २८५ कि.मी ।

"https://sa.wikipedia.org/w/index.php?title=माण्डोर&oldid=364391" इत्यस्माद् प्रतिप्राप्तम्