कूर्मासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कूर्मासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः[सम्पादयतु]

  • वज्रासने उपविश्य कूर्परद्वयं नाभिम् उभयतः स्थापयित्वा चिवुकं करतलद्वये स्थापयतु ।
  • रेचकेण शरीरं शनैः शनैः अग्रे नयतु ।
  • तस्यामवस्थायाम् निमेषमेकं स्थिरं तिष्ठतु ।
  • ततः पूरकेण शनैः शनैः वज्रासनं प्रति आगच्छतु ।
  • त्रिवारं चतुर्वारं वा करोतु ।

लाभाः[सम्पादयतु]

  • अग्न्याशयः सक्रियः भवति ।
  • अग्न्याशये ‘इनसुलिन्’ इत्यस्य निर्माणम अनायासेन भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कूर्मासनम्&oldid=468681" इत्यस्माद् प्रतिप्राप्तम्