इण्डीविधानसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इण्डीविधानसभाक्षेत्रम् कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति बिजापुरलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति। तेषु अन्यतमम् अस्ति इण्डीविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या ३२। इण्डीविधानसभाक्षेत्रं मण्डलदृष्ट्या बिजापुरमण्डले अन्तर्भवति। निर्वाचनक्षेत्रदृष्ट्या अपि बिजापुरलोकसभाक्षेत्रे अन्तर्भवति। इण्डीविषये अधिकविवरणार्थं इण्डी इति पृष्ठं पश्यन्तु।[१]

विधानसभासदस्ये[सम्पादयतु]

बम्बई राज्य (इण्डी सिन्दगी निर्वाचन क्षेत्र)[सम्पादयतु]

  • १९५१ (सीट-१): सुरपुर मल्लप्पा करबसप्पा, भारतीय राष्ट्रिय काँग्रेस[२]
  • 1951 (Seat-2): Jattappa Laxman Kabadi, Indian National Congress[२]
  • १९५१ (सीट-२): जट्टप्पा लक्ष्मण कबाडी, भारतीय राष्ट्रिय काँग्रेस

मैसूर राज्य (भारत निर्वाचन क्षेत्र)[सम्पादयतु]

  • १९५७ (सीट-१): सुरपुर मल्लप्पा करबसप्पा, भारतीय राष्ट्रिय काँग्रेस[३][४]
  • १९५७ (सीट-२): जट्टप्पा लक्ष्मण कबाडी, भारतीय राष्ट्रिय काँग्रेस
  • १९६२: गुरुलिंगप्पा देवप्पा पाटिल, स्वतन्त्र पार्टी
  • १९६७: सुरपुर मल्लप्पा करबसप्पा, स्वतन्त्र पार्टी
  • १९७२ : सुरपुर मल्लप्पा करबसप्पा, भारतीय राष्ट्रिय काँग्रेस

कर्नाटक राज्य (इण्डी निर्वाचन क्षेत्र)[सम्पादयतु]

  • १९७८: कल्लूर रेवानासिद्दप्पा रामगोण्डप्पा, जनता पार्टी
  • १९८३: कल्लूर रेवानासिद्दप्पा रामगोण्डप्पा, भारतीय राष्ट्रिय काँग्रेस
  • १९८५: निङ्गप्पा सिद्दप्पा खेड, जनता पार्टी
  • १९८९: कल्लूर रेवानासिद्दप्पा रामगोण्डप्पा, भारतीय राष्ट्रिय काँग्रेस
  • १९९४: पाटिल रविकान्त शंकरेप्पा, निर्दलीय
  • १९९९: पाटिल रविकान्त शंकरेप्पा, निर्दलीय
  • २००४: पाटिल रविकान्त शंकरेप्पा, निर्दलीय
  • २००८: सर्वभौमा सातगौडा बगली, भारतीय जनता पार्टी[५]

उल्लेख:[सम्पादयतु]