हृषीकेशतीर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एषः (१२१२-१२९०) मध्वाचार्यस्य प्रथमशिष्यः । पलिमारुमठस्य आदिमः । उडुपीक्षेत्रे श्रिक्रिष्णस्य पूजार्थं मध्वाचार्येण नियुक्तः । मध्वाचार्येण स्वीकृतस्य सीता-लक्ष्मण-समेतश्रीरामस्य आराधकः । मध्वाचार्यस्य सर्वेषां ग्रन्थानां एतस्य व्याख्यानं लभ्यते । मध्वाचार्यस्य शिष्येषु 'अष्टोत्कृष्टः' इत्येव प्रसिद्धः । एषः अन्तिमकाले प्रयागादितीर्थक्षेत्रेष्वेव नियुक्तस्सन् गंगायां प्राणं त्यक्तः इति प्रथा ।

पलिमरुमठस्य परम्परा
"https://sa.wikipedia.org/w/index.php?title=हृषीकेशतीर्थः&oldid=396055" इत्यस्माद् प्रतिप्राप्तम्