मैसूरुलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति मैसूरुलोकसभाक्षेत्रम् । अत्र अष्ट विधानसभाक्षेत्राणि सन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
२०८ मडिकेरी इतरे कोडगुमण्डलम्
२०९ विराजपेटे इतरे कोडगुमण्डलम्
२१० पिरियापट्टणम् इतरे मैसूरुमण्डलम्
२१२ हुणसूरु इतरे मैसूरुमण्डलम्
२१५ चामुण्डेश्वरी इतरे मैसूरुमण्डलम्
२१६ कृष्णराज इतरे मैसूरुमण्डलम्
२१७ चामराज इतरे मैसूरुमण्डलम्
१२६ नरसिंहराज इतरे मैसूरुमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९५१ एन्.राचय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९५१ एम्.एस्.गुरुपादस्वामी किसान् मजदूर प्रजा पार्टी(मैसूरु)
१९५७ एस्.एम्.सिद्धय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९५७ एम्.शङ्करय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९६२ एम्.शङ्करय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९६७ हेच्.डी.तुलसीदासः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९७१ हेच्.डी.तुलसीदासः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९७७ हेच्.डी.तुलसीदासः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० एम्.राजशेखरमूर्तिः भारतीयराष्ट्रियकाङ्ग्रेस्-१
१९८४ श्रीकण्ठदत्त नरसिंहराज ओडेयर् भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ श्रीकण्ठदत्त नरसिंहराज ओडेयर् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ चन्द्रप्रभा अरस् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ श्रीकण्ठदत्त नरसिंहराज ओडेयर् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९८ सी.हेच्.विजयशङ्करः भारतीयजनतापक्षः
२००४ सी.हेच्.विजयशङ्करः भारतीयजनतापक्षः
२००९ हेच्.विश्वनाथः भारतीयराष्ट्रियकाङ्ग्रेस्