विकिपीडिया:योजना/क्रैस्तविश्वविद्यालये विकिपीडियाशिक्षणयोजना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्रैस्तविश्वविद्यालयः बेङ्गलूरु नगरे स्थिता कश्चन विश्वविद्यालयः। अस्य विद्यालये सीआइएस-ए२के एवं संस्कृत विकिपीडिया सदस्यानां आयोजित एकः विद्याकार्यक्रमः अस्ति। इदम् पृष्ठम् अस्य कार्यक्रमस्य प्रगति जानन्ति इति कारणाय वर्तते।

२०१३ आवृतम्[सम्पादयतु]

इदानीम् कार्यक्रमे क्राइस्ट् छात्राः विकिपीडियाम् लेखनम् अलिखन्।

२०१४ आवृतम्[सम्पादयतु]

  • प्रथम सेमेस्टर् - विकिस्रोतम् एकम् पृष्ठम्
  • द्वितीय सेमेस्टर् - विकिस्रोतम् त्रीन् पृष्ठान्
  • तृतीय सेमेस्टर् - विकिपीडियाम् सदस्य नेमस्पेस गता एकः लेखः
  • चतुर्थ सेमेस्टर् - गत सेमेस्टर् लिखित्वा लेखः संपूर्णंं करोतु
  • प्रथम सेमेस्टर् - विकिस्रोतम् त्रयः पृष्ठान् (मालविकाग्निमित्रम्) (चम्पूभारतम्)
  • द्वितीय सेमेस्टर् - विकिपीडियाम् सदस्यपृष्ठः
  • तृतीय सेमेस्टर् - विकिपीडियाम् सदस्य नेमस्पेस गता एकः साहित्यसंबंध लेखः
  • चतुर्थ सेमेस्टर् - विकिपीडियाम् सदस्य नेमस्पेस गता एकः छात्रस्य विशयसंबंधी लेखः
  • प्रथम सेमेस्टर - विकिस्रोतम् एकम् पृष्ठम् (प्रश्नोपनिषत् (श्रीरङ्गरामानुजः))। विकिपीडियाम् सदस्यपृष्ठः।
  • द्वितीय सेमेस्टर - दशम् आङ्ल शब्दानां संस्कृत भषायैः अर्थम्। विकिस्रोतम् एकम् पृष्ठम् टंकणम् (ब्राह्मस्फुटसिद्धान्तः (भागः ४))
  • तृतीय सेमेस्टर - दशम् विकिपीडिया लेख: - चित्रम् कैप्शन च
  • चतुर्थ सेमेस्टर - विकिपीडियाम् सदस्य नेमस्पेस गता एकः लेखः। स्ट्ब लेखः।