समानमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


इमां मुद्रां मुकुलमुद्रा, सुकरीमुद्रा इत्यपि कथयन्ति ।

करणविधानम्[सम्पादयतु]

चतुर्णाम् अङ्गुलीनाम् अग्रभाम् अङ्गुष्टस्य अग्रभागे योजयामः चेत् मुकुल अथवा समानमुद्रा भवति ।

परिणामः[सम्पादयतु]

अनया मुद्रया पञ्चतत्वाणि (अग्नि- वायु- आकाश- पृथ्वी- जल) अपि सन्तुलितानि भूत्वा शरीरस्य शक्तिः अपरिमिता भवति । एतस्य साकं ’ॐ नमो भगवते वासुदेवाय’ अथवा ’ॐ नमो नारायणाय’ इत्यादि इष्टदेवतामन्त्रं वदामः चेत् सामर्थ्यं इतोपि अधिकं भवति ।

उपयोगः[सम्पादयतु]

शरीरे कुत्रापि वेदना अस्तिचेदपि इमां मुद्रां कृत्वा वेदनाभागं स्पृशामः चेत् वेदना शमिता भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=समानमुद्रा&oldid=409803" इत्यस्माद् प्रतिप्राप्तम्