गमिरि (ग्रामः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


गमिरि ग्रामः साधरणोऽसमप्रान्तवर्ती ग्रामः” इति कोऽप्यत्र प्राप्य एतत् सर्वं दृष्ट्वा च मन्यते । किन्त्वत्र जनाः ’सेल् रोटि’ (एकं खाद्यविशेषं यत् नेपालीसमाज एव विद्यते) अतिथिभ्यो परिवेषयन्ति । अत्र यान्यङ्गवस्त्राणि दत्तानि तानि नेपालीरीत्या निर्मितानि । यतः ग्रामिणः प्रधानतया नेपालीजनाः । तेषां पूर्वजाः बहोः कालात् पूर्वमत्रागत्य निवासं कृतवन्तः । इदानीं पर्यन्तमेते जनाः नेपालीभाषां रक्षित्वा गृहस्य अन्ततो बहिश्च वदन्ति । एतेनैव प्रकारेण ते ग्रामिणः कामप्यन्यां भाषां रक्षन्तः प्रतिदिनं वदन्ति । तत्र गृहेषु मार्गेषु च संस्कृतं श्रोतुं शक्यते । यद्यपि संस्कृतग्रामः संपूर्णतयाद्य पर्यन्तं नाभवत् तथापि संस्कृतमयं वातावरणमनुभवितुं शक्यम् । लघवो बाला वृद्धाः पितामहाश्च संस्कृतवार्तालापं कुर्वन्ति । पाकशालासु सभासु कक्षासु च संस्कृतं श्रूयते । येऽपि जनाः संस्कृतं न वदितुं शक्नुवन्ति ते संस्कृतमवगन्तुं प्रभवन्ति । अत्र द्वे संस्थे परिश्रमेण संस्कृतप्रसारं कुर्वन्तः सन्ति – संस्कृतप्रसारिणीसभा संस्कृतभारती च । अस्मिन् लेखे संस्कृतभारत्याः परिचयो नावश्यकः । संस्कृतप्रसारिणीसभा त्वविदिता स्यात् । १९९७-तमवर्ष एतस्याः संस्थाया उत्पत्तिरभवत् । तस्याः प्रमुखौ नायकौ डा. शिवाचार्यमहोदयः श्रीतुलसीशरण-उपाध्यायमहोदयश्च । एतयोः मार्गदर्शित्वेन संस्थाया वृद्धिर्जाता । सभायाः सदस्याः संस्कृतशिबिराणि चालयन्ति संस्कृतमहोत्सवाः सम्पादयन्ति संस्कृतपुस्तकानि प्रकाशयन्ति च । “संस्कृतपत्रिकायाः प्रकाशनं भवेत्, संस्कृतसङ्गीतस्य ध्वनिमुद्रिकायाः निर्माणं भवेद्” इत्यादि संस्थाया अन्यान्यपि लक्ष्यानि सन्ति । धनं प्राप्तं चेद् एतान्यप संस्कृतकार्याणि ते निश्चयेन करिष्यन्ति । सर्वेषु गृहेषु सर्वेषु मार्गेषु च संस्कृतं श्रूयादिति तेषामाशा । यथा नेपालीभाषा नेपालीसंस्कृतिरत्र सुरक्षिता वर्तते तथैव संस्कृतभाषा संस्कृतसंस्कृतिरपि एतैर्ग्रामिणिभिः सुरक्षिता सर्वदा भवे I

गमिरि (ग्रामः)
गमिरि ग्रामस्य मानचित्र:
गमिरि ग्रामस्य मानचित्र:

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गमिरि_(ग्रामः)&oldid=409203" इत्यस्माद् प्रतिप्राप्तम्