विकिपीडिया:सस्यवैज्ञानिकी परिभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


निर्देशिका: A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
  • Abaxial - अक्षगतिः, अक्षविमुखः
  • Aberration - विच्युतिः
  • Abiogenesis - अजीवजनिः
  • Abiotic - अजीवीयः
  • Abnormal - अस्वाभाविकः
  • Abortive - लुप्तः, प्रोत्सादितः, विहतः
  • Abscission - मोचनम्
  • Abscission layer - मोचनस्तरः
  • Abscission zone - मोचनस्थानम्
  • Absolute - चरमः, परमः
  • Absorbent - शोषकसामग्री, शोषणक्षमः
  • Absorption - शोषणम्
  • Selective Absorption - वृतशोषणम्
  • Abyssal - अगाधः, अतलः, तलविहीनः
  • Acanthaceae -
  • Acaulescent - निष्काण्डः
  • Acauline - निष्काण्डः
  • Acaulose - निष्काण्डः
  • Accessory - सहायकः, सहकारी, आनुषङ्गिकः
  • Accessory character - आनुषङ्गिकगुणावली
  • Accessory pigment - सहायकः रङ्गकः
  • Acclimitization - अभ्यस्तता, परिवेशानुकरणम्
  • Accrescent - वृद्धिशीलः
  • Acentric - अकेन्द्रिकः
  • Acephalous - मुण्डविहीनः, निर्मुण्डः
  • Acervulus -
  • Achene - एकबीजस्फोटी
  • Achlamydeous - अकुञ्चकः
  • Achromatic - अवर्णः
  • Achromatic centromere - अवर्णकं गुणसूत्रबिन्दु
  • Acicular - सूच्याकारः
  • Acid - अम्लः
  • Acid fermentation - आम्लिकं सन्धानम्
  • Acid rain - अम्लवृष्टिः
  • Acid soil - अम्लमृत्तिका
  • Acidic - आम्लिकम्
  • Acidification - अम्लीकरणम्
  • Acidophil - अम्लासक्तः
  • Acidulated - अम्लीकृतः, अम्लितः
  • Acotyledon - अबीजपत्री
  • Acquired - अर्जितः, लब्धः
  • Acquired character - अर्जितगुणावली
  • Acrocentric - उपप्रान्तकेन्द्रिकः
  • Acrogenous - शीर्षजनिष्णुः
  • Acrogyny - शीर्षस्त्रीत्वम्
  • Acropetal - शीर्षोन्मुखः, अग्रोन्मुखः
  • Acropetal succession - अग्राभिसारी अनुक्रमः
  • Actinodromous venation - व्याप्तः शिराविन्यासः
  • Actinomorphic - अममितः, बहुप्रतिसमः
  • Actinostele -
  • Action spectrum - कार्यकरी वर्णाली
  • Activity - सक्रियता
  • Acitvation - सक्रियणम्, सक्रियकरणम्
  • Activation energy - सक्रियणशक्तिः
  • Matrix- धात्रम्
  • Membrane-
  • Microtubule- अणुनालिका