विकिपीडिया:संस्कृतप्राध्यापकानां विकिचिन्तनगोष्ठी २०१५

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिप्रकल्पस्य संवर्धनादृष्ट्या शैक्षणिकप्रतिष्ठानानां कार्येस्मिन् योजनाय संस्कृतप्राध्यापकानां चिन्तनगोष्ठी फेब्रवरीमासस्य १४-१५ दिनाङ्कयोः संस्कृतविकिपक्षतः बेङ्गलूरुनगरे आयोजिता अस्ति ।
In order to develop Samskrita Wiki projects in an effective manner, we, from Sanskrit Wikipedia propose to collaborate with Educational Institutions. In pursuance of this, a Think-tank - चिन्तनगोष्ठी (comprising of professors of Samskrita) is being organized on 14th and 15th of February 2015 at Bangalore .

उद्येश्यम् The purpose[सम्पादयतु]

  • विकिप्रकल्पानां वर्धनाय शैक्षणिकसंस्थानां सहयोगप्राप्त्यर्थं प्रयत्नः।
To seek the cooperation of Educational Institutions for taking Wiki projects ahead.
  • शास्त्रमन्थनप्रकल्पस्य (शोधपत्रनिवेशनप्रकल्पः) कार्ययोजनानिर्माणम् ।
To prepare a detailed work-chart for uploading Research papers (शास्त्रमन्थनप्रकल्पः / शोधपत्रनिवेशनप्रकल्पः) in Samskrita Wikipedia.
  • विकिप्रकल्पकार्ये संस्कृतछात्राणां समायोजनाय प्राध्यापकानां भूमिकाविषये समालोचनम् ।
To discuss the role of professors in getting Samskrita students to participate in Wiki projects.
  • संस्कृतविकिप्रकल्पस्य मार्गदर्शनाय परामर्शदानाय च अखिलभारतीयस्तरे संस्कृतप्राध्यापकानां गणनिर्माणम् ।
To constitute a team of professors at All India level for guiding and over-seeing Samskrita Wiki projects.


भागग्राहिणः Participants[सम्पादयतु]

शैक्षणिकसंस्था
Educational Institution
जनाः
No of People
राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः
Rashtriya Sanskrit Vidyapeetha, Tirupati
2
राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धिपरिसरः, शृङ्गेरी, कर्णाटकम्
Rashtriya Sanskrit Sansthan, Rajivgandhi Campus, Sringeri, Karnataka
6
राष्ट्रियसंस्कृतसंस्थानम्, सदाशिवपरिसरः, पुरी, ओडिस्सा
Rashtriya Sanskrit Sansthan, Sadashiv Campus, Puri, Odissa
2
संस्कृत अकाडमी (रा.सं.संस्थानेन मानिता आदर्शशोधसंस्था), भाग्यनगरम्, तेलङ्गाना
Sanskrit Academy (Recognised as Adarsha Shodha Sanstha by R.S.Sansthan), Hyderabad, Telangana
1
श्रीमन् मध्वसिद्धान्तप्रबोधिनीसंस्कृतपाठशाला, उडुपि, कर्णाटकम्
SMSP Samskrita Pathashala, Udupi
2
कर्णाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु, कर्णाटकम्
Karnataka Samskrit University, Bengaluru, Karnataka
4
पूर्णप्रज्ञविद्यापीठम्, बेङ्गलूरु
Poornaprajna Vidyapeetha, Bangalore
2
वेदविज्ञानगुरुकुलम्, बेङ्गलूरु
Vedavijnana Gurukula, Bangalore
1
भारतीयविज्ञानसंस्थानम्, बेङ्गलूरु
Indian Institute of Science, Bangalore
2
विभिन्नसंस्थाभ्यः आगन्तारः
Participants from different institutions
20
42

स्थलम् Venue[सम्पादयतु]

Samskrit Wiki Development Cell
Samskrita Bharati
Aksharam, 8th Cross
Girinagar, 2nd Phase
Bangalore - 560 085
Tel - 080 - 2642 1152

समयसारिणी Time schedule[सम्पादयतु]

दिनाङ्कः(Date) समयः(Time) विषयः (Subject) वक्ता (Lecturer)
14.2.2015 8.30-9.30 AM सद्यःकाले संस्कृतविकिप्रकल्पानां महत्त्वम् । तत्र विश्वविद्यालयानां, प्राध्यापकानाञ्च पात्रम् ।
The importance of Wikiprojects in the present context & the role of Universities and Professors
डा श्रीनिवास वरखेडी
Dr. Srinivas Varkedi

VC (i/c), Karnataka Samskrit University,Karnataka.

9.45-10.45 AM Samskrit: Leveraging Technology to proliferate, sustain and engage stakeholders श्री अरुण् रामरत्नम्
Sri Arun Ramaratnam

Founder Member,
Wikimedia Foundation, India Chapter

10.45-11.00 AM पानीयम्
Tea Break
11.00-12.00 AM विकिपीडिया-सम्पादनम्
Wikipedia-editing
शुभा
Shubha
sa wiki editor
12.00-1.00 PM संस्कृतविकिपीडियासंवर्धनम्
Sa Wikipedia project
Its Growth and Challenges
शुभा
Shubha
sa wiki editor
1.00-2.30 PM भोजनविरामः
2.30 – 3.15 PM विकिसहपरियोजनाः
(विकिस्रोतः, विकिसूक्तिः, विकिकोशः)
wikisister projects
रहमानुद्दीनः
Rahmanuddin Shaik
Programme Officer
Aceess to Knowledge

The Centre for Internet & Society

3.30 – 4.30 PM चर्चा संस्कृतविकिसूक्तिः
(sa wikiquote)
4.30 – 5.00 PM पानीयम्
Tea Break
15.02.2015 9.00-9.45 AM शास्त्रमन्थनम्
samskrita shastra project
प्रो मुरलीधर शर्मा
Prof. Muralidhara Sharma

Professor, RSVP, Tirupati

10.00 – 10.45 AM Increasing viewership of Sa wiki श्री एन् श्रीनिवासन्
Sri N. Srinivasan
PRO, Samskrita Bharati
Karnataka
10.45-11.00 AM पानीयम्
Tea Break
11.00- 12.00AM Role of Wiki and Contemporary Technology
for Teaching and Research in Sanskrit Institutions
प्रो बि महदेवन्
Prof. B. Mahadevan Dean
Indian Institute of Management
12.00 – 1.00 PM Wikiprojects डा पवनज
Dr. Pavanaja
Programme Officer
Aceess to Knowledge
The Centre for Internet & Society
1.00-2.30 PM भोजनविरामः
Lunch Break
2.30 – 3.30 PM कार्ययोजना
Roadmap
प्रो मुरलीधर शर्मा
Prof. Muralidhara Sharma

Professor, RSVP, Tirupati

3.30 – 4.00 PM पानीयम्
Tea Break
4.00 – 5.00 PM समारोपः
Conclusion
श्री सत्यनारायण भट्ट
Sri Satyanarayan Bhat
Project Manager, Samskrit Bharati, Karnataka

गोष्ठेः विवरणम्[सम्पादयतु]

कार्यक्रमस्य साधरणविवरणम्
लघुवर्णनम् A Two day workshop on Samskrit Wiki was organized by Samskrit Wiki Group on 14th and 15th of February, 2015, at Samskrita Bharati, Aksharam, Bangalore. The key participants were professors drawn from various Universities like Rashtriya Samskrit Samsthan (Shrungeri & Puri campuses), Karnataka Samskrit University, Samskrit Academy (Hyderabad), etc.
श्रोतृगणः University professors
प्रवक्तारः From the community and guests (as mentioned above)
विषयः अथवा चर्चा Various themes in each Session (as mentioned above)
उद्देश्यम् building collaboration between Wikimedia and academic Institutions, updates about developments, enriching knowledge, discussing policies.
व्यवहारिका स्थितिः
वर्तमानस्थितिः
  • active
अतिक्रान्तः मार्गः
  • This was the first meet-up of this kind.
अग्रिमा कार्ययोजना
  • Work strategy is planned for the year.
अधिकविवरणम्
प्रतिस्पन्दः
  • The Participants, who were drawn from the teaching community of various Universities, were given ‘hands on’ training. They not only appreciated the practical experience, but have agreed to create greater awareness about Samskrit Wikipedia among the student community. It was very heartening to note the enthusiasm displayed by them and the various suggestions they put forward for enhancing the popularity of Samskrit Wikipedia.
संयोजकाः For this event: शुभा, सायन्तः