सदस्यः:Udit Sharma/प्रयोगपृष्ठम्/30

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुबन्तावली पुंस्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा पुमान् पुमांसौ पुमांसः
सम्बोधनम् पुमन् पुमांसौ पुमांसः
द्वितीया पुमांसम् पुमांसौ पुंसः
तृतीया पुंसा पुम्भ्याम् पुम्भिः
चतुर्थी पुंसे पुम्भ्याम् पुम्भ्यः
पञ्चमी पुंसः पुम्भ्याम् पुम्भ्यः
षष्ठी पुंसः पुंसोः पुंसाम्
सप्तमी पुंसि पुंसोः पुंसु

 स्वा[सम्पादयतु]

स्त्रीः एकः द्वौ बहवः
प्रथमा स्वा स्वे स्वाः
सम्बोधनम्
द्वितीया स्वाम् स्वे स्वाः
तृतीया स्वया स्वाभ्याम् स्वाभिः
चतुर्थी स्वस्यै स्वाभ्याम् स्वाभ्यः
पञ्चमी स्वस्याः स्वाभ्याम् स्वाभ्यः
षष्ठी स्वस्याः स्वयोः स्वासाम्
सप्तमी स्वस्याम् स्वयोः स्वासु

 स्व[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा स्वः स्वौ स्वे | स्वाः
सम्बोधनम्
द्वितीया स्वम् स्वौ स्वान्
तृतीया स्वेन स्वाभ्याम् स्वैः
चतुर्थी स्वस्मै स्वाभ्याम् स्वेभ्यः
पञ्चमी स्वात् | स्वस्मात् स्वाभ्याम् स्वेभ्यः
षष्ठी स्वस्य स्वयोः स्वेषाम्
सप्तमी स्वे | स्वस्मिन् स्वयोः स्वेषु


प्रातिपदिकविभक्ति

 वाच्

स्त्रीः

एकः

द्वौ

बहवः

प्रथमा

वाक्

वाचौ

वाचः

सम्बोधनम्

वाक्

वाचौ

वाचः

द्वितीया

वाचम्

वाचौ

वाचः

तृतीया

वाचा

वाग्भ्याम्

वाग्भिः

चतुर्थी

वाचे

वाग्भ्याम्

वाग्भ्यः

पञ्चमी

वाचः

वाग्भ्याम्

वाग्भ्यः

षष्ठी

वाचः

वाचोः

वाचाम्

सप्तमी

वाचि

वाचोः

वाक्षु

 राजन्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा राजा राजानौ राजानः
सम्बोधनम् राजन् राजानौ राजानः
द्वितीया राजानम् राजानौ राज्ञः
तृतीया राज्ञा राजभ्याम् राजभिः
चतुर्थी राज्ञे राजभ्याम् राजभ्यः
पञ्चमी राज्ञः राजभ्याम् राजभ्यः
षष्ठी राज्ञः राज्ञोः राज्ञाम्
सप्तमी राज्ञि | राजनि राज्ञोः राजसु

 वर्मन्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा वर्मा वर्माणौ वर्माणः
सम्बोधनम् वर्मन् वर्माणौ वर्माणः
द्वितीया वर्माणम् वर्माणौ वर्मणः
तृतीया वर्मणा वर्मभ्याम् वर्मभिः
चतुर्थी वर्मणे वर्मभ्याम् वर्मभ्यः
पञ्चमी वर्मणः वर्मभ्याम् वर्मभ्यः
षष्ठी वर्मणः वर्मणोः वर्मणाम्
सप्तमी वर्मणि वर्मणोः वर्मसु


स्त्रीः एकः द्वौ बहवः
प्रथमा गौः गावौ गावः
सम्बोधनम् गौः गावौ गावः
द्वितीया गाम् गावौ गाः
तृतीया गवा गोभ्याम् गोभिः
चतुर्थी गवे गोभ्याम् गोभ्यः
पञ्चमी गोः गोभ्याम् गोभ्यः
षष्ठी गोः गवोः गवाम्
सप्तमी गवि गवोः गोषु

 मति[सम्पादयतु]

स्त्रीः एकः द्वौ बहवः
प्रथमा मतिः मती मतयः
सम्बोधनम् मते मती मतयः
द्वितीया मतिम् मती मतीः
तृतीया मत्या मतिभ्याम् मतिभिः
चतुर्थी मत्यै | मतये मतिभ्याम् मतिभ्यः
पञ्चमी मत्याः | मतेः मतिभ्याम् मतिभ्यः
षष्ठी मत्याः | मतेः मत्योः मतीनाम्
सप्तमी मत्याम् | मतौ मत्योः मतिषु

 पति[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा पतिः | पता पती | पतायौ | पताया पतायः | पतयः
सम्बोधनम् पते पती | पतायौ पतायः | पतयः
द्वितीया पतिम् | पतायम् पती | पतायौ पतीन्
तृतीया पत्या | पतिना पतिभ्याम् पतिभिः
चतुर्थी पत्ये | पतये पतिभ्याम् पतिभ्यः
पञ्चमी पत्युः | पतेः पतिभ्याम् पतिभ्यः
षष्ठी पत्युः | पतेः पत्योः पतीनाम्
सप्तमी पत्यौ | पतौ पत्योः पतिषु

 तिथि[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा तिथिः तिथी तिथयः
सम्बोधनम् तिथे तिथी तिथयः
द्वितीया तिथिम् तिथी तिथीन्
तृतीया तिथिना तिथिभ्याम् तिथिभिः
चतुर्थी तिथये तिथिभ्याम् तिथिभ्यः
पञ्चमी तिथेः तिथिभ्याम् तिथिभ्यः
षष्ठी तिथेः तिथ्योः तिथीनाम्
सप्तमी तिथौ तिथ्योः तिथिषु

 तिथि[सम्पादयतु]

स्त्रीः एकः द्वौ बहवः
प्रथमा तिथिः तिथी तिथयः
सम्बोधनम् तिथे तिथी तिथयः
द्वितीया तिथिम् तिथी तिथीः
तृतीया तिथ्या तिथिभ्याम् तिथिभिः
चतुर्थी तिथ्यै | तिथये तिथिभ्याम् तिथिभ्यः
पञ्चमी तिथ्याः | तिथेः तिथिभ्याम् तिथिभ्यः
षष्ठी तिथ्याः | तिथेः तिथ्योः तिथीनाम्
सप्तमी तिथ्याम् | तिथौ तिथ्योः तिथिषु

 चन्द्रमस्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा चन्द्रमाः चन्द्रमसौ चन्द्रमसः
सम्बोधनम् चन्द्रमः चन्द्रमसौ चन्द्रमसः
द्वितीया चन्द्रमसम् चन्द्रमसौ चन्द्रमसः
तृतीया चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभिः
चतुर्थी चन्द्रमसे चन्द्रमोभ्याम् चन्द्रमोभ्यः
पञ्चमी चन्द्रमसः चन्द्रमोभ्याम् चन्द्रमोभ्यः
षष्ठी चन्द्रमसः चन्द्रमसोः चन्द्रमसाम्
सप्तमी चन्द्रमसि चन्द्रमसोः चन्द्रमःसु


 nemin?[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा नेमी नेमिनौ नेमिनः
सम्बोधनम् नेमिन् नेमिनौ नेमिनः
द्वितीया नेमिनम् नेमिनौ नेमिनः
तृतीया नेमिना नेमिभ्याम् नेमिभिः
चतुर्थी नेमिने नेमिभ्याम् नेमिभ्यः
पञ्चमी नेमिनः नेमिभ्याम् नेमिभ्यः
षष्ठी नेमिनः नेमिनोः नेमिनाम्
सप्तमी नेमिनि नेमिनोः नेमिषु

 करिन्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा करी करिणौ करिणः
सम्बोधनम् करिन् करिणौ करिणः
द्वितीया करिणम् करिणौ करिणः
तृतीया करिणा करिभ्याम् करिभिः
चतुर्थी करिणे करिभ्याम् करिभ्यः
पञ्चमी करिणः करिभ्याम् करिभ्यः
षष्ठी करिणः करिणोः करिणाम्
सप्तमी करिणि करिणोः करिषु

 मघवन्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा मघवा मघवानौ मघवानः
सम्बोधनम् मघवन् मघवानौ मघवानः
द्वितीया मघवानम् मघवानौ मघोनः
तृतीया मघोना मघवभ्याम् मघवभिः
चतुर्थी मघोने मघवभ्याम् मघवभ्यः
पञ्चमी मघोनः मघवभ्याम् मघवभ्यः
षष्ठी मघोनः मघोनोः मघोनाम्
सप्तमी मघोनि मघोनोः मघवसु

 पति[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा पतिः | पता पती | पतायौ | पताया पतायः | पतयः
सम्बोधनम् पते पती | पतायौ पतायः | पतयः
द्वितीया पतिम् | पतायम् पती | पतायौ पतीन्
तृतीया पत्या | पतिना पतिभ्याम् पतिभिः
चतुर्थी पत्ये | पतये पतिभ्याम् पतिभ्यः
पञ्चमी पत्युः | पतेः पतिभ्याम् पतिभ्यः
षष्ठी पत्युः | पतेः पत्योः पतीनाम्
सप्तमी पत्यौ | पतौ पत्योः पतिषु

समास पति॰[सम्पादयतु]

अव्यय ॰पति[सम्पादयतु]

 भ्रू[सम्पादयतु]

नपुंसकम् एकः द्वौ बहवः
प्रथमा भ्रु भ्रुणी भ्रूणि
सम्बोधनम् भ्रु भ्रुणी भ्रूणि
द्वितीया भ्रु भ्रुणी भ्रूणि
तृतीया भ्रुणा भ्रुभ्याम् भ्रुभिः
चतुर्थी भ्रुणे भ्रुभ्याम् भ्रुभ्यः
पञ्चमी भ्रुणः भ्रुभ्याम् भ्रुभ्यः
षष्ठी भ्रुणः भ्रुणोः भ्रूणाम्
सप्तमी भ्रुणि भ्रुणोः भ्रुषु

 सम्राज्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा सम्राट् सम्राजौ सम्राजः
सम्बोधनम् सम्राट् सम्राजौ सम्राजः
द्वितीया सम्राजम् सम्राजौ सम्राजः
तृतीया सम्राजा सम्राड्भ्याम् सम्राड्भिः
चतुर्थी सम्राजे सम्राड्भ्याम् सम्राड्भ्यः
पञ्चमी सम्राजः सम्राड्भ्याम् सम्राड्भ्यः
षष्ठी सम्राजः सम्राजोः सम्राजाम्
सप्तमी सम्राजि सम्राजोः सम्राट्सु

 राज्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा राट् राजौ राजः
सम्बोधनम् राट् राजौ राजः
द्वितीया राजम् राजौ राजः
तृतीया राजा राड्भ्याम् राड्भिः
चतुर्थी राजे राड्भ्याम् राड्भ्यः
पञ्चमी राजः राड्भ्याम् राड्भ्यः
षष्ठी राजः राजोः राजाम्
सप्तमी राजि राजोः राट्सु


 राजन्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा राजा राजानौ राजानः
सम्बोधनम् राजन् राजानौ राजानः
द्वितीया राजानम् राजानौ राज्ञः
तृतीया राज्ञा राजभ्याम् राजभिः
चतुर्थी राज्ञे राजभ्याम् राजभ्यः
पञ्चमी राज्ञः राजभ्याम् राजभ्यः
षष्ठी राज्ञः राज्ञोः राज्ञाम्
सप्तमी राज्ञि | राजनि राज्ञोः राजसु

वणिज्[सम्पादयतु]

पुमान् एकः द्वौ बहवः
प्रथमा वणिक् वणिजौ वणिजः
सम्बोधनम् वणिक् वणिजौ वणिजः
द्वितीया वणिजम् वणिजौ वणिजः
तृतीया वणिजा वणिग्भ्याम् वणिग्भिः
चतुर्थी वणिजे वणिग्भ्याम् वणिग्भ्यः
पञ्चमी वणिजः वणिग्भ्याम् वणिग्भ्यः
षष्ठी वणिजः वणिजोः वणिजाम्
सप्तमी वणिजि वणिजोः वणिक्षु


नामन्[सम्पादयतु]

नपुंसकम् एकः द्वौ बहवः
प्रथमा नाम नाम्नी | नामनी नामानि
सम्बोधनम् नामन् | नाम नाम्नी | नामनी नामानि
द्वितीया नाम नाम्नी | नामनी नामानि
तृतीया नाम्ना नामभ्याम् नामभिः
चतुर्थी नाम्ने नामभ्याम् नामभ्यः
पञ्चमी नाम्नः नामभ्याम् नामभ्यः
षष्ठी नाम्नः नाम्नोः नाम्नाम्
सप्तमी नाम्नि | नामनि नाम्नोः नामसु


सुबन्तावली अम्भस्[सम्पादयतु]

नपुंसकम् एकः द्वौ बहवः
प्रथमा अम्भः अम्भसी अम्भांसि
सम्बोधनम् अम्भः अम्भसी अम्भांसि
द्वितीया अम्भः अम्भसी अम्भांसि
तृतीया अम्भसा अम्भोभ्याम् अम्भोभिः
चतुर्थी अम्भसे अम्भोभ्याम् अम्भोभ्यः
पञ्चमी अम्भसः अम्भोभ्याम् अम्भोभ्यः
षष्ठी अम्भसः अम्भसोः अम्भसाम्
सप्तमी अम्भसि अम्भसोः अम्भःसु