महाभूकम्पः (नेपालदेशः २०१५)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महाभूकम्पः (नेपालदेशः २०१५)
२०७२ भूकम्पमा भएको क्षति
महाभूकम्पः (नेपालदेशः २०१५) is located in Nepal
काठमाडौं
Date 25  2015 (2015-04-25)
Origin time ११:५६:२६ एनएसटि[१]
Magnitude ७.६ Mw,[१]
Depth 15.0 किलोमीटर (9 मील)[१]
Epicenter २८°०८′४९″उत्तरदिक् ८४°४२′२९″पूर्वदिक् / 28.147°उत्तरदिक् 84.708°पूर्वदिक् / २८.१४७; ८४.७०८निर्देशाङ्कः : २८°०८′४९″उत्तरदिक् ८४°४२′२९″पूर्वदिक् / 28.147°उत्तरदिक् 84.708°पूर्वदिक् / २८.१४७; ८४.७०८[१]
Type Thrust faul[१]
Areas affected नेपाल
भारत
चीन
बंगलादेश
Max. intensity IX (हिंस्रक) [१]
Aftershocks ६.७MW २५ अप्रिल १२:३०
६.७MW २६ अप्रिल १२:५४ [१]
दुई साता सम्म दर्जनौ झट्का महसूस भए
Casualties ७,८८५+ जना मृताः[२] १५,९४४+ जना आहताः[२]
Nepal Earthquake 2015 004
2015 Nepal depremi (8)
Dharhara after Nepalquake 12
Quake epicenters 1963-98
Nepal Earthquake 2015 01

विषयप्रवेशः[सम्पादयतु]

भूगर्भे विविधकारणेभ्यः सम्पन्नः कम्पनमित्यादि वैपरीत्यमेव भूकम्पः । २०७२ वैक्रमाब्दस्य वैशाख शुक्ल सप्तम्याम् (वैशाख १२ दिनाङ्के) ११.५६ होरायाम् नेपाल देशे ७.८ रेक्टर्मापने महाभूकम्पः सञ्जातः । एतत् भूकम्पे शतसः मन्दिराः नवतिसहस्राधिक एकलक्ष परिमितानि गृहाणि च पूर्णरूपेण नष्टाः । पञ्चशताधिक सप्तसहस्रपरिमिताः जनाः कालकवलिताः । १४४४६ जना अाहताश्च ।

भूकम्पप्रभावितमण्डलानि[सम्पादयतु]

काष्ठमण्डपम्[सम्पादयतु]

काष्ठमण्डपमण्डले १२२२ परिमिताः जनाः मृताः ७८५९ जनाः अाहताश्च । अस्मिन् मण्डले ४३६३४४ गृहेषु ३६९७३ गृहाणि नष्टाः ।

भक्तपुरम्[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या ३३३ अाहतानाम् संख्या २१०१ वर्तते । अस्मिन् मण्डले निर्मितेषु ६८६३६ गृहेषु १८९०० गृहाणि पूर्णरूपेण नष्टाः ।

पाटनम्/ललितपुरम्[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या १७४ अाहतानाम् संख्या ३०५२ वर्तते । अस्मिन् मण्डले १०९७९७ गृहेषु १६५२६ गृहाणि नष्टानि ।

धादिङ[सम्पादयतु]

काष्ठमण्डप मण्डलतः पश्चिमदिशि स्थितः धादिङमण्डले ७३३ परिमिताः जनाः महाभूकम्पेन हताः १२१८ जनाश्च अाहता । अस्मिन् मण्डले ७३८५१ गृहेषु ४३७४१ परिमितानि गृहाणि क्षतिग्रस्ता अभवन् ।

रसुवा[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या ५९६ अाहतानाम् संख्या ७४८ वर्तते । अस्मिन् मण्डले ९७७८ गृहेषु ७०४० गृहाणि क्षतिग्रस्ता अभवन् ।

गाेरखा[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या ४४० अाहतानाम् संख्या ९०० वर्तते । अस्मिन् मण्डले ६६५०६ गृहेषु ४४६५० गृहाणि क्षतिग्रस्ता अभवन् ।

नुवाकाेट[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या १०८० अाहतानाम् संख्या १०५२ वर्तते । अस्मिन् मण्डले ५९२११५ गृहेषु ५७९४३ गृहाणि क्षतिग्रस्ता अभवन् ।

सिन्धुपाल्चाेक[सम्पादयतु]

एतस्मिन् मण्डले ३४४० परिमिताः जनाः मृताः । १५७१ परिमिताः जनाः अाहताश्च । अस्मिन् मण्डले ६६६८८ गृहेषु ६३८८५ गृहाणि क्षतिग्रस्ता अभवन् ।

दाेलखा[सम्पादयतु]

एतस्मिन् मण्डले १६९ परिमिताः जनाः मृताः ६६२ परिमिताः जनाः अाहताश्च, ६६६८८ गृहेषु ६३८८५ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

मकवानपुर[सम्पादयतु]

एतस्मिन् मण्डले ३३ परिमिताः जनाः मृताः २२९ परिमिताः जनाः अाहताश्च, ८६१२७ गृहेषु १५०१२ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

रामेछाप[सम्पादयतु]

एतस्मिन् मण्डले २९ परिमिताः जनाः मृताः १३५ परिमिताः जनाः अाहताश्च, ४३९१० गृहेषु २६७४३ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

अाेखलढुङ्गा[सम्पादयतु]

एतस्मिन् मण्डले २० परिमिताः जनाः मृताः ७१ परिमिताः जनाः अाहताश्च, ३२५०२ गृहेषु १००३१ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

सिन्धुली[सम्पादयतु]

एतस्मिन् मण्डले १४ परिमिताः जनाः मृताः २३२ परिमिताः जनाः अाहताश्च, ५७५८१ गृहेषु १८१९७ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

काभ्रे[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या ३१८ अाहतानाम् संख्या ११७९ वर्तते । अस्मिन् मण्डले ८०७२० गृहेषु ४९९३३ गृहाणि क्षतिग्रस्ता अभवन् ।

साेलुखुम्बु[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या २० अाहतानाम् संख्या १०० वर्तते । अस्मिन् मण्डले १०५८८६ गृहेषु ८५५५ गृहाणि क्षतिग्रस्ता अभवन् ।

सन्दर्भाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

नेपालभूकम्पः २०७२ [१] Archived २०१५-०५-२७ at the Wayback Machine

  1. १.० १.१ १.२ १.३ १.४ १.५ १.६ "M7.9 – 29 km ESE of Barpak,Gorkha Nepal". United States Geological Survey. 25 April 2015. आह्रियत 28 April 2015. 
  2. २.० २.१ "भूकम्पबाट मृत्यु हुनेको संख्या ७ हजार ८८५ पुगेको छ भने १५ हजार ९४४ जना घाइतेभएका छन् शुक्रबार बिहान १० बजेसम्मको हो ।". online news. 8 may 2015. आह्रियत 8 may 2015.