तिरुवनन्तपुरम्-मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तिरुवअनंतपुरम-जनपदम् (Thiruvananthapuram district) केरळराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं तिरुवअनंतपुरमनगरम्

तिरुवअनंतपुरम-जनपदम्
जनपदम्
केरळराज्ये तिरुवअनंतपुरम-जनपदम्
केरळराज्ये तिरुवअनंतपुरम-जनपदम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
 • Total २,१९२ km
Population
 (२००१)
 • Total ३३,०७,२८४
 • Density ३०८/km
Website http://www.trivandrum.gov.in

भौगोलिकम्[सम्पादयतु]

तिरुवअनंतपुरम-मण्डलस्य विस्तारः २१९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पश्चिमे अरबी समुद्रम्, उत्तरे कोल्लम-जनपदम्, पूर्वे , दक्षिणे तमिऴनाडुराज्यम् च अस्ति । अत्र मुख्याः नद्यः सन्ति नेय्यार्, करमाण, वामनपुरम् च ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं तिरुवअनंतपुरम-मण्डलस्य जनसङ्ख्या ३,३०७,२८४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५०९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५०९ जनाः । २००१-११३३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २.२५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०८८ अस्ति । अत्र साक्षरता ९२.६६ % अस्ति


वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:केरळ मण्डलाः