विकिपीडिया:शिक्षाशास्त्रिच्छात्राणां कृते संस्कृतविकिप्रशिक्षणवर्गः, शृङ्गेरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिसम्पादकानां सङ्ख्यायाः वर्धनाय संस्कृतच्छात्राणां कृते विकिप्रशिक्षणवर्गः मासेस्मिन् शृङ्गेरी-राजीवगान्धिपरिसरे (डिसेम्बर्) १०, ११, १२ दिनाङ्केषु समायोजितः अस्ति । शिक्षाशास्त्रिच्छात्राः (प्रथमवर्षीयाः) वर्गेऽस्मिन् प्रशिक्ष्यन्ते ।
The Sanskit Wikimedia community is planning to organize a workshop for B.Ed students at Sringeri. The event is proposed to be held at Rashtriya Sanskrit Sansthan, Rajiv Gandhi Campus for three days on December 10th, 11th and 12th 2015.

उद्येश्यम् The purpose[सम्पादयतु]

  • प्राथमिकसम्पादनाय छात्राणां कृते प्रशिक्षणं प्रदातुम् ।
To enable samskrit students with basic wiki-editing knowledge.
  • संस्कृतच्छात्रान् विकिमाध्यमं परिचायितुम् ।
To introduce Wikimedia projects for the new entrants(students).
  • विकिजालपुटेषु सम्पादनाय छात्रान् प्रेरयितुम् ।
To encourage samskrit students to contribute on wiki-projects.
  • विकिप्रकल्पानां वर्धनाय शैक्षणिकसंस्थानां सहयोगं प्राप्तुम् ।
To seek the cooperation of Educational Institutions for taking Wiki projects ahead.

भागग्राहिणः Participants[सम्पादयतु]

शैक्षणिकसंस्था
Educational Institution
जनाः
No. of Participants
राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धिपरिसरः, शृङ्गेरी, कर्णाटकम्
Rashtriya Sanskrit Sansthan, Rajivgandhi Campus, Sringeri, Karnataka
50

स्थलम् Venue[सम्पादयतु]

Rashtriya Sanskrit Sansthan Rajiv Gandhi Campus
Menase, Bharati Nagar Post,
Sringeri, Karnataka-577139
Tel - 082652 50258

समयसारिणी Time schedule[सम्पादयतु]

दिनाङ्कः (Date) समयः(Time) विषयः (Subject) प्रस्तौता (Presenter)
10.12.2015 10:00-11:00 AM उद्घाटनकार्यक्रमः
Opening ceremony
11:00 -11 .45 AM विकिपरिचयः
Introduction to Wikipedia & sister wiki-projects
शुभा
Shubha
Wikipedian
12.00-1-.00 PM विकिस्रोतसः परिचयः
Introduction to wikisource
रहमानुद्दीनः
Rahmanuddin Shaik
Programme Officer
The Centre for Internet & Society
1.00-2.30 PM भोजनविरामः
2.30-3.15 PM विकिसदस्यताप्राप्तिः
practical session on sign up for wiki-editing
सायन्तः, आनन्दः,
Sayant, Anand Vishwanathan
wikipedians
3.30-4.15 PM संस्कृत-उट्टङ्कनविधिः
Practical session on typing tools
and Universal Language Selector (ULS) method
सायन्तः, शुभा
Sayant, Shubha,
wikipedians
4.30 – 5.00 PM प्राथमिकं साङ्गणकीयम्
Basics of computer application
रहमानुद्दीनः
Rahmanuddin Shaik
Programme Officer
The Centre for Internet & Society
11.12.2015 10:00-11:00 AM विश्वकोषः विकिपीडिया च (विकिपीडियालेखपरिचयः)
Concept of encyclopedia and Wikipedia, reference to wiki-articles
सायन्तः
Sayant
Wikipedian
11:00 -11 .45 AM विकिस्रोतसः कार्यम्
practical session on wikisource
आनन्दः, सायन्तः
Anand Vishwanathan, Sayant
sa wiki editor
12.00-1-.00 PM सदस्यपुटे लेखनं प्राथमिकसम्पादनञ्च
typing on user-page and basics of wiki-editing
सायन्तः, शुभा
Sayant, Shubha
wikipedians
1.00-2.30 PM भोजनविरामः
2.30-3.15 PM विकिसूक्तिपरिचयः
Introduction to Wikiquote
शुभा
Shubha
Wikipedian
3.30-4.15 PM विकिसूक्तेः कार्यम्
practical session on Wikiquote
शुभा,सायन्तः
Shubha,Sayant
wikipedians
4.30 – 5.00 PM अन्तर्जाले संस्कृतम्
Samskrit resources on internet
सायन्तः
Sayant
Wikipedian
12.12.2015 10:00-11:00 AM विकिकार्ययोजना
Benefit of collaborative work and Wiki Roadmap
आनन्द् विश्वनाथन्
Anand vishwanathan
Wikipedian
11:00 -11 .45 AM प्रयोगपृष्ठे लेखलेखनम्
Writing article in sand box
शुभा,सायन्तः
Shubha,Sayant
wikipedians
12.00-1-.00 PM साधारणाः विकिनियमाः
General Wiki content policies
सायन्तः
Sayant
Wikipedian
1.00-2.30 PM भोजनविरामः
2.30-3.15 PM विकिचर्चा
Discussion
शुभा
Shubha
Wikipedian
3.30-4.15 PM प्रायोगिकसत्राणां पुनःस्मारणम्
glimpses of practical sessions
शुभा,सायन्तः
Shubha,Sayant
wikipedians
4.30 – 5.00 PM समारोपकार्यक्रमः
Valedictory Function