मुक्तानन्दस्वामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मुक्तानन्दस्वामी श्रीस्वामिनारायणसम्प्रदायस्य महान् दार्शनिको बभुव । ब्रह्मसूत्राणां व्याख्यानं कृत्वा दर्शनजगति स्वस्य दर्शनस्य स्थापनायां महत्वपूर्णंकार्यं कृतवान् । सर्वेषु स्वामिनारायणीयेशु दार्शनिकेशु प्रमुख: मुनि: मुक्तानन्दः ।

ग्रन्थाः[सम्पादयतु]

१.ब्रह्मसूत्रभाष्यरत्नम् ।
२.सत्सङ्गिजीवनमाहात्म्यम् ।
३.निर्णयपञ्चकम् ।
४.श्री हनुमत्कवचम् ।
५. हनुमद्श्टोत्तरशतनामावलि: ।

मुक्तानन्दस्वामिनः संस्कृतभाषानिबद्धा: ग्रन्था: ।[सम्पादयतु]

१.कृष्णप्रसादः।
२.सतीगीता ।
३.श्रीनारायणचरित्रम् ।
४.मुकुन्दपावनी।
५.गुणविभागः ।
६.पञ्चरत्नम् ।
७.धामवर्णनचातुरि: ।
८.भागवतस्य दशमस्कन्धस्य हिन्दीपद्यानुवाद: ।
९. गीताया: हिन्दीपद्यानुवादः ।
१०.वासुदेवावतारचरित्रम् ।
११.कपिलगीता हिन्दीपद्यानुवादः ।
१२.अवधूतगीता ।
१३.विवेकचूडामणि: ।
१४.धर्माख्यानम् ।
१५. सत्संगशिरोमणि:।
१६.उद्धवगीता ।
१७.नारायणकवचम् हिन्दीपद्यानुवादः ।

इत्यादयः भाषाग्रन्था: सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुक्तानन्दस्वामी&oldid=409580" इत्यस्माद् प्रतिप्राप्तम्