मीडियाविकिसम्भाषणम्:Newarticletext

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एषः निर्णयः सिद्धः । कृपया तत्र परिवर्तनं मास्तु । आगामिन्यः टिप्पण्यः नवीने विभागे भुयासुः निर्णयस्य सारांशः एवम् अस्ति...
एतस्य निर्णयस्य अनुगुणम् अत्र सम्पदानं कृतम् अस्ति । अत्र प्रतिलिपिं स्थापयामि ।ॐNehalDaveND १७:०१, २३ अप्रैल २०१६ (UTC)

संस्कृतविकिपीडिया-जाले विभिन्नाः सूचनाः[सम्पादयतु]

नवीनलेखस्य निर्माणात् प्राग् पूर्वसूचना

नमः सर्वेभ्यः ! अत्र काचित् सूचनाः सन्ति, तासां संस्कृतविकिपीडिया-जाले कार्यान्वयं करणीयम् अस्ति । तासु सूचनासु यत्किमपि मुख्यम् अस्ति, तस्य प्रारूपम् एतस्मिन् चित्रे प्रत्यक्षं भवति । अतः भाषादृष्ट्या, विकिपीडिया-जालस्य कृते योग्यतायाः दृष्ट्या च ताः सूचनाः योग्याः वा इत्यस्मिन् सन्दर्भे स्वानुमोदनम्, अभिप्रायं च यच्छन्तु । ॐNehalDaveND १०:२६, १३ अप्रैल २०१६ (UTC)

चर्चा[सम्पादयतु]

समर्थनम्[सम्पादयतु]

  • Support समर्थनम् - नवीनागतेभ्यः सदस्येभ्यः पूर्वसूचनायै मार्गदर्शिकात्वेन एतासां सूचनानां बहुधा आवश्यकता । Udit Sharma (चर्चा) १०:३७, १३ अप्रैल २०१६ (UTC)
  • Support समर्थनम् - प्रतिमा (चर्चा) ११:३१, १३ अप्रैल २०१६ (UTC)
  • Support समर्थनम् - Yograj (चर्चा) १२:३२, १३ अप्रैल २०१६ (UTC)
  • Support समर्थनम् - Jshastri2000 (चर्चा) ०५:१८, १८ अप्रैल २०१६ (UTC)

विरोधः[सम्पादयतु]

निर्णयः[सम्पादयतु]

सर्वेषाम् इच्छानुगुणम् अत्र कार्यं साधितम् । सर्वेभ्यः शुभाशयाः । ॐNehalDaveND १७:०२, २३ अप्रैल २०१६ (UTC)


एषः निर्णयः सिद्धः । कृपया तत्र परिवर्तनं मास्तु । आगामिन्यः टिप्पण्यः नवीने विभागे भुयासुः ।