सदस्यः:Soundarya.hiremat/तनुभावः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                             तनुभावः


                                                    जयत्यमेयां शुनिधिर्जगत्रयि
                                                    प्रभोधहेतुः सवितात्रयीमयः ।
                                                    न सर्वदर्शित्वमितोविनाभवेत्
                                                    इतीवयंन्नेत्रमधत्त शङ्करः ।
भगवन्तो लगद नारद पराशर परम ऋषीणां प्रशान्ड पाण्डित्यस्य एवं तेषाम् अन्तःकरण परिश्रमस्य फलरूपं द्रुश्यते जगतितले ज्योतिषनामकं शास्त्रम् । जनितानां सर्वेषां दुःखत्रय निवारको वेद एव । ताद्रुश वेदस्य षट्सु अङेषु अन्यतमं शास्त्रं जोतिषम् । तदुक्तं - 
                                                  शिक्षाव्याकरणं छदू निरुक्तं ज्योतिषं तथा ।
                                                  कल्पश्चेति षडङानि वेदस्नाहुर्मनीषणः ॥    इति । 
ताद्रुश त्रिस्कन्धात्मक ज्योथिष शास्त्रे सिधान्त सम्हिताहोरा इति भागत्रयं वर्तते । विशेषतः होराशास्त्रे फलवेतनं कुर्वन्ति । सूर्यापि नवग्राणां प्रभावः सकल जीव जलतूनां विपरि कथं वर्तते इति । तस्मात् अत्र तनुभावः इति विषयं अधिक्रुत्य किन्चित् वक्तुम् इच्छ ।
एवं च अयं भावः कथं सिध्रुति इति चेत् राशिस्थित सूर्यात् जनन समय पर्यन्तं सूर्यगतिं आलोक्य ( अर्थात् होरद्वयात्मके समये एकं राशिम् अतिक्रुमति इति गणनाक्रुत्व ) जनन समये सूर्यभ्रमण बिन्दुः यत्र तिष्टति तदेव लग्न बिन्दुः भवति । लग्न भावः बिन्दुतः प्रुष्टे पन्चदश अंशाः पुरतः पन्चदश अंशाः भवन्ति । तदेव लह्न भाव । सह बिन्दुः यम् राशिं स्प्रुशति तदेव लग्न राशिः इति सिद्धान्तः । 
अयमेव भावः केन्द्र भवति । अर्थात् चतुर्षु केन्द्रेषु अन्यतमः । एवं च त्रिकोणं भवति । सच त्रिकोणः त्रिषु त्रिकोणेषु अन्यतमः । स लग्नाधिपतिः केन्द्राधिपतिः त्रिकोणाधिपतितात् सर्वदा  बलीयः । अस्य भावस्य संङा एवं विद्यते । 
                                                   होरादयस्तनु कुटुम्ब सहोत्तबन्धु
                                                   पुत्रारि पत्नि मरणासि शुभास्तदायाः ॥
                                                   रिः फाख्या मित्युपचयान्यरिकर्म लाभ
                                                   दुश्चिकै संच्ङीत ग्रहानि ननित्यमेके ॥
इति श्लोकेन द्वादश भावानां संङ्गाः संकीर्तिताः। एताभिः संङ्गाभिः ततद्भावैः विचार्यमाण विषयाः ञायन्ते । तथा तनुभावं तनुहोर लग्न आत्म मूर्ति इत्यादि नामाभिः व्यवहरन्ति । तनुभावेस्मिन् प्रतिजीविनां शरीरस्य आकारम्, अंगसाष्टवं, शरीरस्त्र वर्णं शरीरे विद्यमानाः क्षताः इत्यादि विषयाः द्रुष्टुं शक्यते । तनुभावे विद्यमान ग्रुहभेदात् धनः, स्वभावः, बुद्धि विचारादयः चिन्त्यन्ते । लग्नं जलचर राशिः चेऽत् शुभग्रुहेन द्रुष्टं लग्नाधिपतिः जलग्रुहः सः बलिष्ठश्चेत् तथा शुभग्रुहेन युक्तंचेत् देहपुष्ठिः वक्तव्यः । यः तनुभावे सूर्य अथवा अङारकः स्थितंचेत् श्वास क्षय इत्यादि रोगान् अनुभवति । कुजः लग्नेस्चित्व शनि सूर्याभ्यां द्रुष्टंचेत् चर्मव्याधिं वक्तुं शक्यते । एवं सति तनुभाव मांदिः स्थितंचेऽत् तनुभावस्त्र फलान् घ्नंति । तस्मात् तनुभावस्त्र विदेषिः अस्मासु द्रुश्यते इति तनुभाव महत्वम् ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Soundarya.hiremat/तनुभावः&oldid=421081" इत्यस्माद् प्रतिप्राप्तम्