अक्षय कुमार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अक्षय् कुमार्
२००९ तमे वर्षे अक्षयकुमारः
जन्म राजीव् हरि ओम् भाटिया
(१९६७-२-२) ९ १९६७ (आयुः ५६)
अमृतसर, पञ्जाबराज्यम्, भारतम्
निवासः मुम्बई, महाराष्ट्रराज्यम्, भारतम्
देशीयता भारतम् Edit this on Wikidata
अन्यानि नामानि किञ्ग् कुमार्
खिलाडि
दि किङ्ग् आफ् बालिवुड्[१][२]
जातिः पञ्जाबी
शिक्षणस्य स्थितिः डॉन बॉस्को हाई स्कूल Edit this on Wikidata
वृत्तिः अभिनेता, निर्मापकः
सक्रियतायाः वर्षाणि १९९१ तः
भार्या(ः) ट्विङ्कल् खन्ना (२००१)
अपत्यानि

अक्षयकुमारः भारतजन्मः कनाडा देशीयः अभिनेता चलच्चित्रनिर्माता च हिन्दीचलच्चित्रे कार्यं करोति । अक्षय् कुमारस्य चलचित्रकौशलम् सः द्वेवारं फ़्इलिम्फ़्ऐअर् पुरस्कार्ः जेतवान् भवति।सः १२५ चलचित्रानां कृतवान् अस्ति।सः "खिलाडी सीरीस्" इति नाम्ना ८ चलचित्रानां कृतवान् अस्ति। तस्य हास्यकथापात्रानां अपि प्रसिद्धं भवति।"गारम् मसाला","भूल् भुलैय" इत्यादीनि हास्यचलचित्राणां अपि सः कृतवान्। २००८ वर्षे "विन्द्सर्"विश्वविद्यालयेण तं "डोक्क्टाऱेट्" पुरस्कृतं।२००९ वर्षे भारतीय सर्वकारेण तं "पद्मश्री" पुरस्कृतं।कुमार् महाशयस्य प्रथम चलचित्रं "सौगन्थ्(१९९१)"भवति।सः "विष्णुविजय"नाम एकं कन्नड चलचित्रमपि कृतवान् भवति।१९९७ वर्षे सः यष् चोप्रा महाशयस्य "दिल् तो पागल् हे"इति नामकं चलचित्रं कृतवान्।तस्य "रोउडी रातोर्" नामकं चलचित्रं २०१२ वर्षे प्रसिद्धं भवति।तस्य "ओ मै गोड्" नामकं चलचित्रं अतीव प्रशस्तं भवति। तत् चलचित्रे तेन् भगवान् कृष्णस्य कथापात्रं कृतवान्।

कुटुम्बकम्[सम्पादयतु]

अक्षय् कुमार् ऐक: हिन्दी चलचित्र नट: उत्पागक: च अस्ति। तस्य जन्मनाम: रजीव हरि ओम् भाटिया अस्ति। स:९ सितम्बर १९६७ पाञ्जाबे अम्रित्सर नगरे जन्मित: अस्ति। तस्य पिता ऐक: सैनिक: अस्ति। तस्य माताया: नाम: आरुणा भाटिया अस्ति। तस्य अल्का भाटिया नाम्ना ऐका भगिनी अस्ति। राजेश् खन्ना च डिम्पल् कपादडिया नाम्नौ प्रसिद्धौ नटयो: सुता ट्विन्कल् खन्ना अक्षयस्य भार्या अस्ति। १७ जन्वरी २००१ ताभ्याम् विवाह्: उत्थित:। तयो: आरव् नाम्न: ऐक: पुत्र: नितारा नाम्ना ऐका पुत्री च स्त:। अक्षय् बाल्यादेव नाट्ये च साम्ग्रामिक कलायाम् कुशल: आसीत्। तेन टेक्वान्डो कलायाम् क्रिष्णकक्ष: च् प्राप्त:। स: बाल्ये दिमल्ली नगरे "चान्दनी चौक" इति अभ्यागमे अवसत्। तदनु स: मुम्बै आगतवान्। मुम्बै नगरे कोलिवाडा अभ्यागमे अवसत्। तत्र स: डान् बास्को विद्यामये च गुरु नानक् खल्सा कालेजे अपठत्।

सन्दर्भाः[सम्पादयतु]

  1. "Kumar is king: Bollywood News". CBC News. 13 September 2008. Archived from the original on 26 December 2018. आह्रियत 27 May 2014. 
  2. "Akshay's the new king of Bollywood: Bollywood News". The Times of India. 12 August 2008. Archived from the original on 2013-12-03. आह्रियत 2014-05-27. 
"https://sa.wikipedia.org/w/index.php?title=अक्षय_कुमार&oldid=479846" इत्यस्माद् प्रतिप्राप्तम्