अङ्कगणितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्कगणितम्
Arithmetic tables for children, Lausanne, 1835

अङ्कगणितम् तु गणितस्य मौलिका प्राचीनतमा च शाखा। एतस्याः उपयोगः प्रत्येकेन जनेन क्रियते। यथा हि सामान्य दैनिकी गणना अथवा उन्नता वैज्ञानिकी व्यापारसम्बन्धिनी वा गणना। अस्मिन् तु परिमाणस्य अध्ययनं क्रियते। प्राधान्येन अत्र सङ्ख्यानां मध्ये भूयमानानां सङ्क्रियाणां अध्ययनं क्रियते।

"https://sa.wikipedia.org/w/index.php?title=अङ्कगणितम्&oldid=461685" इत्यस्माद् प्रतिप्राप्तम्