अङ्गकोरवाटम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Angkor Wat
អង្គរវត្ត
Front side of main complex
भौगोलिकस्थितिः: १३°२४′४५″ उत्तरदिक् १०३°५२′०″ पूर्वदिक् / 13.41250°उत्तरदिक् 103.86667°पूर्वदिक् / १३.४१२५०; १०३.८६६६७
नाम
इतरनामानि: Nokor Wat (ख्मेर: នគរវត្ត)
शुद्धनाम: Prasat Angkor Wat
अवस्थितिः
देशः: कम्बोज
अवस्थितिः: Angkor, Siem Reap Province, Cambodia
स्थापत्यकला संस्कृतिश्च
स्थापत्यशैली: Khmer
इतिहासः
निर्माणदिनाङ्कः:
(वर्तमानप्रारूपम्)
12th century
स्रष्टा: started by Suryavarman II completed by Jayavarman VII

अङ्गकोरवाटम् (संस्कृतमूलम् नगरम्-वाटम्) कम्बोजदेशे विश्व-विख्यातं विष्णुमन्दिरम् अस्ति। अस्य निर्माणं १२शतके सूर्यवर्मन्-२ सम्राज्ञा कृतम्।

अङ्गकोरवाटस्य विहङ्गमदृश्यम्

आधुनिकं महत्त्णावम्[सम्पादयतु]

अङ्गकोरवाटं तु विश्व-प्रत्याभूति-स्थलम् (UNESCO World Heritage Site) अस्ति। विश्वेस्मिन् इदं पर्यटनस्थानम् अतीव लोकप्रियम् अस्ति। इदं वास्तुशास्त्रस्य अनुपमम् उदाहरणम्। अत्र सूर्योदयः सूर्यास्तः च रमणीयः भवति।

सनातनधर्मस्य इदं महत्वपूर्णं तीर्थस्थानम्।

चित्रसङ्ग्रहः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

बाह्यसम्पर्कः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अङ्गकोरवाटम्&oldid=389299" इत्यस्माद् प्रतिप्राप्तम्