अङ्गकोरवाटम्
Angkor Wat អង្គរវត្ត | |
---|---|
![]() | |
भौगोलिकस्थितिः: | १३°२४′४५″ उत्तरदिक् १०३°५२′०″ पूर्वदिक् / 13.41250°उत्तरदिक् 103.86667°पूर्वदिक् |
नाम | |
इतरनामानि: | Nokor Wat (ख्मेर: នគរវត្ត) |
शुद्धनाम: | Prasat Angkor Wat |
अवस्थितिः | |
देशः: | कम्बोज |
अवस्थितिः: | Angkor, Siem Reap Province, Cambodia |
स्थापत्यकला संस्कृतिश्च | |
स्थापत्यशैली: | Khmer |
इतिहासः | |
निर्माणदिनाङ्कः: (वर्तमानप्रारूपम्) | 12th century |
स्रष्टा: | started by Suryavarman II completed by Jayavarman VII |
अङ्गकोरवाटम् (संस्कृतमूलम् नगरम्-वाटम्) कम्बोजदेशे विश्व-विख्यातं विष्णुमन्दिरम् अस्ति। अस्य निर्माणं १२शतके सूर्यवर्मन्-२ सम्राज्ञा कृतम्।
आधुनिकं महत्त्णावम्[सम्पादयतु]
अङ्गकोरवाटं तु विश्व-प्रत्याभूति-स्थलम् (UNESCO World Heritage Site) अस्ति। विश्वेस्मिन् इदं पर्यटनस्थानम् अतीव लोकप्रियम् अस्ति। इदं वास्तुशास्त्रस्य अनुपमम् उदाहरणम्। अत्र सूर्योदयः सूर्यास्तः च रमणीयः भवति।
सनातनधर्मस्य इदं महत्वपूर्णं तीर्थस्थानम्।
चित्रसङ्ग्रहः[सम्पादयतु]
-
प्रवेशद्वारम्
-
अङ्गकोरवाटस्य क्षेत्रम्
-
अङ्गकोरवाटस्य अप्सरसां चित्रणम्
-
अङ्गकोरवाटस्य मानचित्रम्
-
दक्षिणपश्चिमे ग्रन्थालयः
सन्दर्भाः[सम्पादयतु]
- हिन्दू-विज़्डम
- सुभाष काक In Science and Civilization in Ancient India, vol2, G.C. Pande (ed.). Centre for Studies in Civilizations, New Delhi, 2002
बाह्यसम्पर्कः[सम्पादयतु]
![]() |
विकिमीडियाकोषे Angkor Wat अनेन सम्बद्धमाध्यमाः सन्ति। |