अङ्गुली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Finger
ल्याटिन् Digiti manus
चिकित्साशास्त्रीय-

शिर्षकम्

Fingers
वामपादस्य अङ्गुल्यः
दक्षिणपादस्य अङ्गुल्यः

एषा अङ्गुली शरीरस्य किञ्चन अङ्गम् अस्ति । एषा अङ्गुली द्विधा विभज्यते । पादाङ्गुल्यः हस्ताङ्गुल्यः चेति । प्राणिनां सर्वेषाम् अपि अङ्गुल्यः भवन्ति एव । मनुष्याणां प्रायः विंशतिः अङ्गुल्यः भवन्ति । प्रतिहस्तं प्रतिपादं च पञ्च अङ्गुल्यः भवन्ति । कुत्रचित् केषाञ्चन अपवादरूपेण हस्ते वा पादे वा द्वित्राः अधिकाः अपि अङ्गुल्यः भवन्ति । एषा अङ्गुली आङ्ग्लभाषायां Finger इति उच्यते, कन्नडभाषायां च "बेरळु" इति । मानवाः अङ्गुलीषु अङ्गुलीयकम् अपि धरन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अङ्गुली&oldid=408852" इत्यस्माद् प्रतिप्राप्तम्