अङ्गुष्ठः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्गुष्टः
Duim.jpg
अङ्गुष्टः
Sobo 1909 130.png
अङ्गुष्टस्य अस्थि
ल्याटिन् pollex
digitus I manus
digitus primus manus
धमनिः Princeps pollicis artery
शिरा Dorsal venous network of hand
स्नायुः Dorsal digital nerves of radial nerve, proper palmar digital nerves of median nerve
लसीका Infraclavicular lymph nodes
चिकित्साशास्त्रीय-

शिर्षकम्

Thumb
दक्षिणपादस्य अङ्गुष्ठः
Bendable thumb.jpg

अयम् अङ्गुष्ठः शरीरस्य किञ्चन अङ्गम् अस्ति । अङ्गुष्ठः द्विविधः भवति । पादाङ्गुष्ठः हस्ताङ्गुष्ठश्चेति । अयम् अङ्गुष्ठः आङ्ग्लभाषायं thumb इति उच्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अङ्गुष्ठः&oldid=460206" इत्यस्माद् प्रतिप्राप्तम्