अजमेरमण्डलम्
अजमेरमण्डलम् | |
---|---|
मण्डलम् | |
![]() राजस्थानराज्ये अजमेरमण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | ८,४८१ km२ |
Population (२००१) | |
• Total | २१,८०,५२६ |
• Density | ३०८/km२ |
Website | http://ajmer.nic.in/index.html |
अजमेरमण्डलं (हिन्दी: अजमेर जिला, आङ्ग्ल: Ajmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य केन्द्रमस्ति अजमेरनामकं नगरम् ।
भौगोलिकम्[सम्पादयतु]
अजमेरमण्डलस्य विस्तारः ८८४१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे टोङ्कमण्डलं, जयपुरमण्डलं च, पश्चिमे पालीमण्डलम्, उत्तरे नागौरमण्डलं, दक्षिणे भीलवाडामण्डलम् अस्ति । अस्मिन् मण्डले ५२.७३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र बानस इत्येषा नदी प्रवहति ।
जनसङ्ख्या[सम्पादयतु]
२०११ जनगणनानुगुणम् अजमेरमण्डलस्य जनसङ्ख्या २५,८४,९१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.४८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१५० अस्ति । अत्र साक्षरता ७०.४६ % अस्ति ।
उपमण्डलानि[सम्पादयतु]
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-
- अजमेर
- पीसाङ्गन
- ब्यावर
- नसीराबाद
- मसूदा
- केकडी
- भिनाय
- सरवाड
- किशनगढ
वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- दौलत उद्यानम्
- तीर्थराज पुष्कर
- दरगाह शरीफ
- मकबरा हजरत ख्वाजा हुसैन चिश्ती
- मकबरा हजरत अलाउद्दीन चिश्ती
- सोनी जी की नस्सिया
- नारेली तीर्थम्
- अढाई दिन महोदयस्य कुटीरः
- फोयसागर
- अकबर किला
बाह्यानुबन्धाः[सम्पादयतु]
- Ajmer District website Archived २०१५-०२-०९ at the Wayback Machine
- Ajmer on Marwadis.com
- eAjmer.co.in Archived २०२१-११-३० at the Wayback Machine