अजमेरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अजमेरमण्डलम्
मण्डलम्
राजस्थानराज्ये अजमेरमण्डलम्
राजस्थानराज्ये अजमेरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ८,४८१ km
Population
 (२००१)
 • Total २१,८०,५२६
 • Density ३०८/km
Website http://ajmer.nic.in/index.html

अजमेरमण्डलं (हिन्दी: अजमेर जिला, आङ्ग्ल: Ajmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य केन्द्रमस्ति अजमेरनामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

अजमेरमण्डलस्य विस्तारः ८८४१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे टोङ्कमण्डलं, जयपुरमण्डलं च, पश्चिमे पालीमण्डलम्, उत्तरे नागौरमण्डलं, दक्षिणे भीलवाडामण्डलम् अस्ति । अस्मिन् मण्डले ५२.७३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र बानस इत्येषा नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अजमेरमण्डलस्य जनसङ्ख्या २५,८४,९१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.४८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१५० अस्ति । अत्र साक्षरता ७०.४६ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

  • अजमेर
  • पीसाङ्गन
  • ब्यावर
  • नसीराबाद
  • मसूदा
  • केकडी
  • भिनाय
  • सरवाड
  • किशनगढ

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • दौलत उद्यानम्
  • तीर्थराज पुष्कर
  • दरगाह शरीफ
  • मकबरा हजरत ख्वाजा हुसैन चिश्ती
  • मकबरा हजरत अलाउद्दीन चिश्ती
  • सोनी जी की नस्सिया
  • नारेली तीर्थम्
  • अढाई दिन महोदयस्य कुटीरः
  • फोयसागर
  • अकबर किला

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अजमेरमण्डलम्&oldid=479856" इत्यस्माद् प्रतिप्राप्तम्