अद्वैतवेदान्ते कारणकार्यभावः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आदिगुरुःश्री गौडपादाचार्यः, श्री आदिशङ्करस्य गुरुः। तथैव गौडपादाचार्यमठस्य संस्थापकः

अस्य जगतः कारणं ब्रह्म, कार्यं तु जगत्। अनयोः मध्ये कार्यकारणभावः विद्यते। तत्र ब्रह्म जगतः निमित्तोपादानकरणम् इत्युच्यते। कारणं द्विविधम्:

  1. निमित्तकारणम्।
  2. उपादानकारणम् चेति।


कार्यभिन्नं कारणं निमित्तकारणम्। कार्याभिन्नं कारणम् उपादानकारणम्। अस्मिन् मते कारणं कार्ये अनुवर्तते। एवं कार्यकारणयोः अनन्यत्वं अङ्गीकुर्वन्ति।