अध्यापकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अध्यापकः
Classroom at a seconday school in Pendembu Sierra Leone.jpg
कक्षा प्रचलति.
वृत्तिः
नामानि अध्यापकः, शालाध्यापकः
वृत्तिप्रकारः Profession
सक्रियविभागाः Education
विवरणम्
योग्यताः
Teaching abilities, pleasant disposition, patience
शैक्षणिकयोग्यता
Teaching certification
सन्दर्भाः उद्योगाः
Professor, academic, lecturer, tutor

यः अध्यापनं, पाठनं वा करोति सः अध्यापकः । अस्माकं भारतदेशे तु अध्यापकस्य स्थानम् अत्यन्तम् उच्चं स्थानम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अध्यापकः&oldid=350550" इत्यस्माद् प्रतिप्राप्तम्