अनिल कपूर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Anil Kapoor
Kapoor in 2015
जन्म (१९५६-२-२) २४ १९५६ (आयुः ६७)[१][२][३]
Mumbai, Maharashtra, India
देशीयता भारतम् Edit this on Wikidata
शिक्षणस्य स्थितिः मीठीबाई महाविद्यालय, Our Lady of Perpetual Succour High School Edit this on Wikidata
वृत्तिः actor, Producer
सक्रियतायाः वर्षाणि 1979–present
भार्या(ः) Sunita Kapoor
(1984–present)
अपत्यानि Sonam Kapoor
Rhea Kapoor
Harshvardhan Kapoor
पितरौ Surinder Kapoor (Father)
Nirmal (Mother)
सम्बन्धिनः See Kapoor family

अनिलकपूरः भारतीय-अभिनेता अस्ति। सः अनेकेषु बालिवुड्(हिन्दी भाषा), हालिवुड्(आंग्ल भाषा) चलनचित्रेषु च अभिनयम् अकरोत् । २००९ वर्षे चित्रितस्य स्लम्डाग् मिलियनेर् चित्रस्य अकाडमी प्रशस्तिं प्राप्तवान् अस्ति।

बाह्यसम्पर्काः[सम्पादयतु]

  1. Mid-Day (24 December 2013). "As the veteran actor turned 57". Mid-Day. Archived from the original on 2016-01-09. आह्रियत 2014-01-31. 
  2. Indo-Asian News Service (23 December 2013). "Why Anil Kapoor feels 24 on 57th birthday". NDTV. Archived from the original on 24 December 2018. आह्रियत 4 February 2014. 
  3. "Birthday special: Rare images of Anil Kapoor". mid-day.com. Mid Day. आह्रियत 24 December 2014. 
"https://sa.wikipedia.org/w/index.php?title=अनिल_कपूर&oldid=481403" इत्यस्माद् प्रतिप्राप्तम्