अन्ताराष्ट्रीय-खगोलीय-सङ्घः
अन्ताराष्ट्रीय खगोलीय सङ्घः | |
---|---|
![]() | |
संस्थापनम् | 1919 |
मुख्यकार्यालयाः | पारिस्, फ्रान्स् |
सदस्यता |
10,871 individual members 73 national members |
President | राबर्ट् विलियम्स् |
General Secretary | Ian F. Corbett |
जालस्थानम् | www.iau.org |
अन्ताराष्ट्रियखगोलीयसङ्घः (अ॰ख॰स॰) कश्चन व्यवसायिकखगोलशास्त्रज्ञानां सङ्घटनम्। अस्य केन्द्रीयकार्यालयः फ़्रांसदेशस्य पैरिसनगरे अवस्थितः। सङ्घः खगोलशास्त्रस्य क्षेत्रे अनुसन्धानार्थम् अध्ययनार्थम् अन्ताराष्ट्रियस्तरे प्रोत्साहननाय निर्मितोस्ति। यदा ब्रह्माण्डे नूतनं वस्तु दृष्टिगोचरतां प्राप्नोति तदा अ॰ख॰स॰ इत्येतत् सङ्घटनम् एव तस्य नामाकरणं करोति यद् अग्रे अन्ताराष्ट्रियस्तरे मान्यतां प्राप्नोति।
अन्ताराष्ट्रियखगोलीयसङ्घाय अंग्रेज़ी इति भाषया "इंटरनैशनल ऐस्ट्रोनॉमिकल यूनियन्" (International Astronomical Union या IAU) तथा फ़्रांसिसी इति भाषया "युनियन् आस्त्रोनोमीक ऐंतेरनास्योनाल" (Union astronomique internationale) इति कथ्यते।