अन्धता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अन्धता
Classification and external resources
एकः श्वेतः इक्षुः
ICD-10 H54.0, H54.1, H54.4
ICD-9 369
DiseasesDB 28256
अन्धः शुनकेन नीतः अस्ति

द्रष्टुम् असमर्थता एव अन्धता इति कथ्यते। केचन जनाः द्रष्टुं शक्नुवन्ति परम् अव्यक्तेन एव। व्याधयः क्षताः दुर्भोजनं वा अन्धताया: हेतवः। केचन जनाः उपपादेभ्यः अन्धाः । परम् अन्ये जननात् अन्धाः। केचन जनाः वर्णान्धाः सन्ति। ते विश्वस्य विविधान् वर्णान् द्रष्टुं न शक्नुवन्ति। अन्धाः ब्रैल्-लिपिम् पठितुम् समर्थाः। कुक्कुराः तान् नयन्ति। हेलेन् केल्लर्, लूयी ब्रैल् च यशस्विनौ अन्धौ स्तः।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अन्धता&oldid=479885" इत्यस्माद् प्रतिप्राप्तम्