अफजल् गुरु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Mohammed Afzal Guru
सञ्चिका:Afzal Guru.jpg
Native name फलकम्:Nq
जन्म (१९६९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-३०)३० १९६९
near Sopore, Baramulla district, Jammu and Kashmir
मृत्युः फलकम्:Death date (aged 43)
Tihar Jail, Delhi, India
मृत्योः कारणम् Executed by hanging
शान्तिस्थानम् Tihar jail
कृते प्रसिद्धः Role, conviction and execution in the 2001 Indian Parliament attack.
धर्मः Islam
आपराधिक-अभियोगः 2001 attack on the Parliament of India
आपराधिक-दण्डः Death sentence
Criminal status Executed by hanging at 08:00 (IST) on 9 February 2013[१]
भार्या(ः) Tabasum Guru[२]
पितरौ Habibullah (father)[२][३] and Ayesha Begum (mother)[२]
Allegiance Jaish-e-Mohammed
Motive War against Indian sovereignty
Conviction(s) Murder
Conspiracy
Waging war against India
Possession of explosives

मोहम्मद् अफजल् गुरुः जैश्-ए-मोहम्मद् नामकस्य भयोत्पादकसङ्घतनस्य सदस्यः । २००१ तमे वर्षे भारतस्य संसद्भवनस्य उपरि यत् आक्रमणम् अभवत् तस्य सूत्रधारः आसीत् । २००२तमे वर्षे प्रवृत्ते विचारणे सः अपराधी इति निर्णीय सर्वोच्चन्यायालयः तस्य मरणदण्डनम् अघोषयत् । २००६तमवर्षस्य अक्टोबरमासे २० दिनाङ्के तस्य मरणदण्डनं निश्चितम् आसीत् । किन्तु कथञ्चित् तत् व्याक्षिप्तम् आसीत् । २०१३ तमवर्षस्य फेब्रुवरीमासस्य अष्टमदिनाङ्के तस्य दयाभिक्षा राष्ट्रपतिना प्रणवमुखर्जीवर्येण तिरस्कृता । परेद्यवि तन्नाम फेब्रुवरीमासस्य नवमे दिनाङ्के प्रातः ८.००वादने तस्य मरणदण्डनं विहितम् ।

External links[सम्पादयतु]

  1. Magnier, Mark (9 February 2013). "India executes Afzul Guru for 2001 parliament attack". Los Angeles Times. आह्रियत 2015-01-17. 
  2. २.० २.१ २.२ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; lastletter इत्यस्य आधारः अज्ञातः
  3. "Delhi High Court – State vs Mohd. Afzal And Ors". Indian Kanoon. आह्रियत 10 February 2013. 
"https://sa.wikipedia.org/w/index.php?title=अफजल्_गुरु&oldid=479891" इत्यस्माद् प्रतिप्राप्तम्