अबाओ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

झाङ्ग शाओचुन ( Chinese १ ., जन्म २७ फरवरी १९६९), व्यावसायिकरूपेण Abao ( Chinese इति नाम्ना प्रसिद्धः ।), शान्क्सीनगरस्य चीनदेशीयः लोकगायकः अस्ति । [१] सः प्रथमवारं २००५ तमे वर्षे सीसीटीवी प्रतिभाप्रतियोगितायाः ज़िंग्गुआङ्ग दादाओ ('स्टार रोड्') इत्यस्य विजेतारूपेण प्रमुखतां प्राप्तवान्, [२] चीनदेशस्य वायव्यदिशि प्रसिद्धेषु लोकगायकेषु अन्यतमः अभवत् [३] [४]

प्रारम्भिक जीवन[सम्पादयतु]

अबाओ इत्यस्य जन्म १९६९ तमे वर्षे फेब्रुवरी-मासस्य २७ दिनाङ्के शान्क्सी-नगरस्य दातोङ्ग-नगरस्य बहिः अभवत् .[१]।सः चतुर्वर्षीयः सन् गायनम् आरब्धवान् यद्यपि तस्य औपचारिकप्रशिक्षणं नासीत् तथापि स्थानीयलोकगायकेन प्रभावितः शान्शी-लोकगीतानां अतिरिक्तं सः अन्ये लोकगीतानि अपि गायितुं शिक्षितवान्, यत्र समीपस्थस्य शान्क्सी-नगरस्य शान्बेइ-गीतानि अपि सन्ति । .[५] सः द्वादशवर्षीयः सन् दातोङ्गकलाविद्यालये नामाङ्कनं कृतवान्, १९८६ तमे वर्षे सप्तदश तमे वयसि स्नातकपदवीं प्राप्तवान्.[२]

चरितम्‌[सम्पादयतु]

स्नातकपदवीं प्राप्त्वा १७ वर्षे सः दातोङ्ग-नगरस्य एकस्मिन् संगीत-बार-मध्ये गायितुं आरब्धवान्, अनन्तरं यात्रा-समूहे सम्मिलितः अभवत्, देशस्य ग्रामेषु विवाहेषु अन्येषु च अवसरेषु गायनं कृतवान् [६] सः पॉप्, रॉक्, फोक् इत्यादिषु विविधविधासु गायति स्म । [५] [७]

२००४ तमे वर्षे अबाओ बीजिंग-नगरे प्रदर्शनं कुर्वन् आसीत् यदा सः टीवी-प्रदर्शनस्य निर्मातृणा दृष्टः । [७] सः सीसीटीवी-द्वारा आयोजिते लोक-गायन-प्रतियोगितायां Xibu Mingge Diansi Dasai ( 西部民歌电视大赛) इत्यत्र स्थापितः, यस्य कृते सः कांस्यपुरस्कारं प्राप्तवान् । शो इत्यस्मिन् स्वस्य उपस्थितिम् अनुसृत्य सः एकं सीडी प्रकाशितवान्, यस्याः नाम आसीत् Abao इति । ततः सः गायनप्रतियोगितायाः प्रथमसीजनस्य क्षिंग्वाङ्ग दादाओ इति प्रविष्टवान् | २००५ तमे वर्षे अन्तिमपक्षे सः "द वाइल्ड् लिलीस् ब्लूम् ए ब्रिलियण्ट् रेड्" (山丹丹开花红艳艳, Shandandan kaihua hongyanyan ) [८] इति प्रदर्शनं कृतवान्, अपि च फीनिक्स लेजेण्ड् इति युगलं पराजितवान् [९] [१०]

उपाधिं स्वीकृत्य अबाओ बहुवर्षपर्यन्तं दूरदर्शने नियमितरूपेण प्रदर्शनं कृतवान्, यत्र २००६ तमे वर्षे सीसीटीवी नववर्षस्य गाला अपि अस्ति ।[उद्धरणं वाञ्छितम्] सः २००६ तमे वर्षे द्वितीयं एल्बम् प्रकाशितवान् [६] सः विभिन्नेषु दूरदर्शनप्रदर्शनेषु न्यायाधीशरूपेण अपि अभिनयं कृतवान्, यथा Xingguang Dadao . [५] २०१३ तमे वर्षे अबाओ चीनीय- वास्तविक-दूरदर्शन- प्रदर्शने Splash! . [११]

प्रदर्शनशैली[सम्पादयतु]

अबाओ विस्तृतस्वरपरिधिना लक्षणीयः अस्ति, विशिष्टेन उच्चस्वरेण च गायति । तस्य गायनशैली शान्क्सी-मङ्गोलिया-देशयोः लोकशैल्याः मिश्रणं भवति, विशेषतः शान्क्सी-नगरस्य ज़िन्टियान्यु-शैल्याः ।.[१२] गीतमहोत्सवेषु तस्य भूमिका विशेषा अस्ति । अबाओ प्रायः शान्क्सीनगरस्य कृषकरूपेण परिणतः, कृष्णपैन्टयुक्तं मेषचर्मकोटं, शिरसि श्वेततौल्यं च धारयन् चित्रितः अस्ति ।

Abao has a wide vocal range, and sings in a distinctive high-pitched voice. His style of singing is a mix of folk styles of Shanxi, Mongolia, and in particular the Xintianyou style of Shaanxi.[१३] Abao typically performs dressed as a peasant from Shaanxi, wearing a sheepskin jerkin with black pants, and a white towel knotted on his head.[२]

यद्यपि सः उत्तर-शान्क्सी-नगरस्य न अपितु समीपस्थः शान्क्सी-नगरस्य अस्ति तथापि शान्क्सी-नगरस्य लोकगीतानां ज़िन्टियान्यौ -शैल्याः कृते सः प्रसिद्धः अभवत्, तथा च " ज़िन्टियान्यो -गीत-राजा" (信天游歌王, xintianyou gewang ) इति उच्यते परन्तु स्वर-विधि-शैल्या प्रामाणिकः न इति लोकगीत-विशेषज्ञैः तस्य आलोचना कृता अस्ति । [५] [१४] तथापि तस्य लोकप्रियतायाः कारणेन अन्यैः लोकगायकैः प्रदर्शितानां तेषां लोकगीतानां स्वादः परिवर्तितः, एषा प्रक्रिया विद्वान् "अबाओ-घटना" इति वर्णितवती [१५] [१६]

डिस्कोग्राफी[सम्पादयतु]

  • अबाओ 《阿宝》(2005)
  • ज़ियांग किंकिन क्सियांग ज़ाई क्सिनयान यानशांग 《想亲亲想在心眼眼上》(2006)
  • लेई दण्डन 《泪蛋蛋》(2012)
  • नोन्ग्ये झोंगजिंशु 《农业重金属》(2014)

गीतानि[सम्पादयतु]

  • 为你跑成罗圈腿

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ "曾经《星光大道》的冠军阿宝,发展如何?". 17 February 2018. Archived from the original on 25 August 2018. आह्रियत 17 May 2023. 
  2. २.० २.१ २.२ Youth Culture in China: From Red Guards to Netizens. 7 May 2012. p. 118. 
  3. Gibbs, Levi Samuel. "Song King: Tradition, Social Change, and the Contemporary Art of a Northern Shaanxi Folksinger". 
  4. "Why Old Folk And New Jazz Go Hand in Hand". China Internet Information Center. आह्रियत 8 March 2018. 
  5. ५.० ५.१ ५.२ ५.३ Chinese Singing Contests as Sites of Negotiation Among Individuals and Traditions. 2018. pp. 49–75. 
  6. ६.० ६.१ "阿宝的故事 告诉你一个真实的阿宝". Soomal.com. 2 March 2006. 
  7. ७.० ७.१ ""原生态"歌手的城市契约". ce.cn. 12 April 2007. Archived from the original on 16 March 2018. आह्रियत 17 May 2023. 
  8. "星光大道》诞生总冠军 放羊娃阿宝走进春晚". 9 October 2005. 
  9. "2005年《星光大道》年度总冠军——阿宝". CCTV. 7 September 2012. 
  10. "乡土民歌手阿宝首张个人专辑《阿宝》问世". 21 March 2005. 
  11. Kao, Ernest. "Reality diving show makes tepid splash on China television". South China Morning Post. आह्रियत 8 March 2018. 
  12. "资料图片:星光大道第一个月冠军榜-阿宝". Sina. 15 August 2005. 
  13. "资料图片:星光大道第一个月冠军榜-阿宝". 15 August 2005. 
  14. Song King: Connecting People, Places, and Past in Contemporary China. 31 May 2018. p. 28. 
  15. 陕北民歌通论 [A General Survey of Northern Shaanxi Folksongs]. 2010. p. 255. 
  16. "从"阿宝现象"看陕北民歌的现状与未来". Archived from the original on 2018-08-25. आह्रियत 2023-05-17. 
"https://sa.wikipedia.org/w/index.php?title=अबाओ&oldid=481409" इत्यस्माद् प्रतिप्राप्तम्