अभिमानः पूर्वाग्रहः च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९ शताब्द्याः आरम्भे बेनेट्-परिवारः इङ्ग्लैण्ड्-देशस्य हर्टफोर्डशायर-नगरस्य मेरिटन-ग्रामस्य समीपे स्थिते स्वस्य लाङ्गबर्न्-संपत्तौ निवसति । बेनेट् महोदयायाः सर्वाधिकं इच्छा l

समीपस्थं नेदरफील्ड्-संपत्तिं भाडेन गृह्णाति धनी कुंवारस्य बिङ्गले-महोदयस्य आगमनेन तस्याः आशा भवति यत् तस्याः एका पुत्री लाभप्रदं विवाहं कर्तुं शक्नोति, यतः "सर्वत्र स्वीकृतं सत्यं यत् सौभाग्यं धारयन् एकः पुरुषः भार्यायाः अभावः भवितुमर्हति" इति ।

एकदा एकः कुटुम्बः आसीत् यः कस्मिंश्चित् पार्टीं गत्वा केषाञ्चन नूतनानां जनानां साक्षात्कारं कृतवान् । नवजनानाम् एकः मित्रवतः सुखी च बिङ्गले महोदयः आसीत्, यः सर्वेषां मध्ये अतीव लोकप्रियः अभवत् । डार्सीमहोदयः अपि अन्यः पुरुषः आसीत् यः अतीव धनी आसीत् किन्तु अतीव सुन्दरः नासीत् । सः एलिजाबेथ् इति बालिकायाः ​​सह नृत्यं कर्तुम् न इच्छति स्म यतः सः तां पर्याप्तं सुन्दरं न मन्यते स्म । एतेन एलिजाबेथः स्वमित्रेण सह तत् लघुं कर्तुं प्रयतमाना अपि यथार्थतया दुःखिता अभवत् । परन्तु प्रथमं डार्सीमहोदयः सुन्दरः न प्रतीयते स्म चेदपि सः वस्तुतः एलिजाबेथं गुप्तरूपेण रोचयितुं आरब्धवान् यतः सः तां स्मार्टं इमान्दारं च मन्यते स्म ।

लाङ्गबर्न्-संपत्त्याः उत्तराधिकारी कोलिन्स् महोदयः स्वस्य संरक्षिका लेडी कैथरीन डी बौर्ग् इत्यस्याः सल्लाहेन पञ्चसु बालिकानां मध्ये पत्नीं प्राप्तुं अभिप्रायेन बेनेट्-परिवारस्य दर्शनं करोति, यस्याः अपि डार्सी-महोदयस्य मातुलः इति प्रकाशितम् अस्ति l सः एलिजाबेथस्य अनुसरणं कर्तुं निश्चयति । बेनेट्-परिवारः आकर्षक-सेना-अधिकारिणः जार्ज-विकहम्-इत्यनेन सह मिलति, यः एलिजाबेथ्-महोदयेन पूर्वं डार्सी-महोदयेन तस्य प्रति अप्रिय-व्यवहारस्य विषये गोपनीयतया कथयति डार्सीमहोदयस्य प्रति पूर्वाग्रहेण अन्धः एलिजाबेथः तं मन्यते ।

एलिजाबेथः एकस्मिन् आडम्बरपूर्णे पार्टीयां गत्वा श्रीमती डार्सी नामिका महिला सह नृत्यति । एलिजाबेथस्य मम्मा सर्वेभ्यः उच्चैः वदति यत् सा इच्छति यत् तस्याः भगिनी जेन् बिङ्गले नामकं पुरुषं मिलतु। एलिजाबेथः कोलिन्स् महोदयस्य नामकस्य पुरुषस्य विवाहार्थं हाँ इति वदति, यद्यपि तस्याः मम्मा यथार्थतया उन्मत्ता भवति तथा च तस्याः पिता वस्तुतः तस्य विषये प्रसन्नः भवति। परन्तु तदा कोलिन्स् महोदयः एलिजाबेथस्य मित्रं शार्लोट् इत्यस्याः स्थाने तस्य विवाहं कर्तुं वदति । पार्टीयां एलिजाबेथः स्वमम्मायाः वार्तालापं श्रुत्वा निर्णयं करोति यत् सा इतः परं कोलिन्स् महोदयेन सह विवाहं कर्तुम् इच्छति इति। अन्यः डार्सी नामकः अपि तत् श्रुत्वा बिङ्ग्ले इत्यनेन सह लण्डन् इति स्थानं प्रति यात्रां करोति । एलिजाबेथस्य भगिनी जेन् यथार्थतया दुःखी भवति, अतः सा लण्डन्नगरे तेषां मातुलस्य मातुलस्य च समीपं गत्वा सुस्थिरतां अनुभवति । एलिजाबेथः डार्सीमहोदयं यथार्थतया अप्रियं कर्तुं आरभते यतोहि सा मन्यते यत् सः बिङ्गले इत्यस्य गमनम् अकरोत् ।

वसन्तऋतौ एकस्मिन् दिने एलिजाबेथः केन्ट् इति स्थाने स्वमित्रौ शार्लोट्, कोलिन्स् च द्रष्टुं गच्छति । ते सर्वे रोसिङ्ग्स् पार्क् इति स्थाने लेडी कैथरीन इति महिलायाः स्वामित्वे एकस्मिन् आडम्बरपूर्णे गृहे आमन्त्रिताः भवन्ति । तस्मिन् एव काले डार्सीमहोदयः नामकः पुरुषः तस्य मातुलपुत्रः कर्णेलः फिट्जविलियमः च रोसिङ्ग्स्-उद्यानम् अपि गच्छतः । फिट्जविलियमः एलिजाबेथ् इत्यस्मै कथयति यत् डार्सी महोदयेन एलिजाबेथस्य भगिन्या जेन् इत्यनेन सह कस्यचित् मिलनं निवारितम् । एलिजाबेथः आश्चर्यचकितः अस्ति यतोहि सा न जानाति स्म यत् डार्सीमहोदयस्य एताः भावनाः सन्ति, सा च तस्य विषये यथार्थतया क्रुद्धा भवति। सा तस्मै वदति यत् सा तस्य विवाहं कदापि न करिष्यति, भगिनीं आहतं कञ्चित् प्रेम कर्तुं न शक्नोति इति। डार्सीमहोदयः कथयति यत् सः कथं जेन्-पर-व्यक्तिं च पृथक् स्थापयितुं सफलः अभवत्, विक्हम्-नामकेन कस्यचित् आरोपानाम् अवहेलना च करोति ।

परदिने डार्सीमहोदयः नामकः पुरुषः एलिजाबेथ् इति स्त्रियाः कृते पत्रं ददाति । पत्रे सः व्याख्यायते यत् विक्हमः नामकः पुरुषः तस्मै दत्ते गृहे निवसितुं न इच्छति स्म, अतः सः तस्य स्थाने धनं गृहीतवान् । परन्तु विक्हमः तस्य धनस्य उपयोगेन डार्सीमहोदयस्य युवाभगिन्या जॉर्जियाना इत्यनेन सह पलायितवान् यस्याः वयः केवलं १५ वर्षीयः अस्ति । डार्सीमहोदयः अपि लिखति यत् सः बिङ्गले नामकस्य पुरुषस्य एलिजाबेथस्य भगिन्याः जेनस्य च मध्ये सम्बन्धं स्थगितवान् यतः सः मन्यते स्म यत् जेन् बिङ्गले इत्यस्याः वास्तविकरूपेण न रोचते तथा च यतः जेन् इत्यस्य परिवारः सम्यक् व्यवहारं न करोति इति एलिजाबेथः स्वपरिवारस्य कथं कार्यं कृतवान् इति दुःखं अनुभवति, सा च अवगच्छति यत् सा डार्सीमहोदयस्य प्रति अन्यायं कृतवती ।

एलिजाबेथः स्वपरिवारस्य व्यवहारेण, डार्सीमहोदयस्य विरुद्धं स्वस्य पूर्वाग्रहेण च लज्जिता अस्ति । । ते पेम्बर्ले, डार्सी इत्यस्य सम्पत्तिं गच्छन्ति ।यदा डार्सीमहोदयः अप्रत्याशितरूपेण प्रत्यागच्छति तदा सः एलिजाबेथ्-गार्डिनर्-जनयोः सह अत्यन्तं कृपालुः भवति । एलिजाबेथः यथार्थतया आश्चर्यचकितः अस्ति यत् डार्सी कथं अभिनयं करोति, तस्य प्रस्तावस्य न इति वदन् दुःखिता च अस्ति । ततः सा किञ्चित् वार्ता प्राप्नोति यत् तस्याः भगिनी लिडिया विक्हम् इत्यनेन सह पलायितवती। सा डार्सी इत्यस्मै तस्य विषये कथयति ततः शीघ्रं गच्छति। यथार्थतः कठिनसमयस्य अनन्तरं विक्हमः अन्ततः लिडिया इत्यनेन सह विवाहं कर्तुं सहमतः भवति । लिडिया तेषां परिवारं द्रष्टुं आगत्य एलिजाबेथ् इत्यस्मै कथयति यत् डार्सी वस्तुतः तस्याः विवाहे आसीत् । यद्यपि डार्सीमहोदयेन सम्बद्धानां सर्वेषां गोपनीयतायाः शपथः कृतः आसीत् तथापि गार्डिन्र् महोदया इदानीं एलिजाबेथ् इत्यस्मै सूचयितुं बाध्यतां अनुभवति यत् सः मेलनं सुरक्षितवान् इति, महता व्ययेन, स्वस्य कृते कष्टेन च।

बिङ्गले महोदयः डार्सी महोदयः च पुनः नेदरफील्ड् इति स्थानं आगच्छन्ति । जेन् बिङ्गलेमहोदयाय विवाहं कर्तुं पृच्छति तदा सः हाँ इति वदति। एलिजाबेथः अपि डार्सीमहोदयेन सह विवाहं कर्तुम् इच्छति इति जनाः वक्तुं आरभन्ते। ततः, लेडी कैथरीन नामिका महिला एलिजाबेथस्य समीपम् आगत्य तां वदति यत् सा डार्सीमहोदयेन सह विवाहं कर्तुं न शक्नोति यतोहि तस्याः डार्सीमहोदयस्य मम्मा च पूर्वमेव तस्य कृते लेडी कैथरीनस्य पुत्रीं विवाहयितुं योजनां कृतवन्तौ। परन्तु एलिजाबेथ् लेडी कैथरीन इत्यस्मै न इति वदन् तां दूरं गन्तुं वदति। एतेन डार्सीमहोदयः स्वस्य मातुलस्य उपरि यथार्थतया उन्मत्तः भवति यत् सः एलिजाबेथ् इत्यनेन सह कथं वार्तालापं कृतवान् इति। अतः, डार्सीमहोदयः एलिजाबेथं पुनः विवाहं कर्तुं वदति, अस्मिन् समये सा च हाँ इति वदति।