अभिमानः पूर्वाग्रहः च ।

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
डार्सीमहोदयः कथयति यत् एलिजाबेथः नृत्यं कर्तुं "न तु तं प्रलोभयितुं पर्याप्तं सुन्दरः" । (कलाकार: सी ई ब्रॉक, १८९५)

बहुकालपूर्वं बेनेट्-वंशजः इति एकः परिवारः आसीत् यः इङ्ग्लैण्ड्-देशस्य हर्टफोर्डशायर-नामकस्य स्थाने महतीं भूमिखण्डे निवसति स्ममम्मा बेनेट् महोदया वास्तवमेव स्वपञ्चकन्यानां कृते पतिं अन्वेष्टुम् इच्छति स्म येन ते भविष्ये सुरक्षिताः सुखिनः भविष्यन्ति। समीपस्थे एकस्मिन् विशाले गृहे बिङ्गले नामकः धनिकः पुरुषः निवसितुं आगच्छति । बेनेट् महोदया माता उत्साहितः भवति यतोहि सा आशास्ति यत् तस्याः एका पुत्री तस्य विवाहं कृत्वा उत्तमं जीवनं यापयितुं शक्नोति। बिङ्गले इत्यादयः धनिनः भार्याम् अन्वेष्टव्याः इति जनाः मन्यन्ते

519 characters

आडम्बरपूर्णे पार्टीयां कश्चन परिवारः केषाञ्चन नूतनानां जनानां साक्षात्कारं करोति । तत्र बिङ्गले महोदयः अस्ति, यः सुन्दरः अस्ति, सर्वान् स्वरुचिं करोति च। सः जेन्, ज्येष्ठा भगिनीं रोचते इव। ततः अस्ति डार्सी महोदयः, यः धनिकः अस्ति किन्तु अभिनयः अर्थपूर्णः अस्ति तथा च एलिजाबेथ इत्यनेन सह नृत्यं कर्तुम् इच्छति यतः सः तां सुन्दरीं न मन्यते। एलिजाबेथः अकष्टा इव अभिनयं करोति चेदपि सा वस्तुतः वास्तवतः दुःखिता अस्ति। परन्तु प्रथमं न इव भासते चेदपि डार्सीमहोदयः एलिजाबेथं रोचयितुं आरभते यतोहि सः तां स्मार्टं इमान्दारं च मन्यते।

लाङ्गबर्न्-संपत्त्याः उत्तराधिकारी कोलिन्स् महोदयः, स्वस्य संरक्षिका लेडी कैथरीन डी बौर्ग् इत्यस्याः सल्लाहेन पञ्चसु बालिकानां मध्ये पत्नीं प्राप्तुं उद्दीपयन्, बेनेट्-परिवारस्य दर्शनं करोति, यस्याः अपि डार्सी-महोदयस्य मातुलः इति प्रकटं अस्ति। सः एलिजाबेथस्य अनुवर्ती भवितुं निश्चितः। बेनेट्-परिवारः आकर्षक-सेना-अधिकारिणः जार्ज-विकहम्-इत्यनेन सह मिलति, यः एलिजाबेथ्-महोदयेन पूर्वं डार्सी-महोदयेन तस्य प्रति अप्रिय-व्यवहारस्य विषये गोपनीयतया कथयति। डार्सीमहोदयस्य प्रति पूर्वाग्रहेण अन्धः एलिजाबेथः तं मन्यते।

एलिजाबेथः एकस्मि् आडम्बरपूर्णे पार्टीयां गत्वा श्रीमती डार्सी ामिका महिला सह ृत्यति । एलिजाबेथस्य मम्मा सर्वेभ्यः वदति यत् सा इच्छति यत् तस्याः भगिी जे् बिङ्ग्ले इति ामकं पुरुषं मिलतु। एलिजाबेथः कोलि्स् महोदयः ामकं पुरुषं विवाहयितुं सहमतः अस्ति, यद्यपि तस्याः मम्मा क्रुद्धा अस्ति, तस्याः पिता च प्रसअस्ति । पर्तु तदा कोलि्स् महोदयः एलिजाबेथस्य मित्रं शार्लोट् इत्यस्याः स्थाे तस्य विवाहं कर्तुं वदति । पार्टीयां एलिजाबेथः स्वमम्मायाः वार्तालापं श्रुत्वा िर्णयं करोति यत् सा इतः परं कोलि्स् महोदये सह विवाहं कर्तुम् इच्छति इति। अ्यः डार्सी ामकः पुरुषः तत् श्रुत्वा बिङ्ग्ले इत्य सह लण्ड् इति स्थागच्छति । एलिजाबेथस्य भगिी जेदुःखिता अस्ति, अतः सा लण्डगरे तेषां मातुलस्य मातुलस्य च समीपं गच्छति यत् सा सुस्थिरतां अुभवति । एलिजाबेथः वास्तवतः डार्सीमहोदयं रोचयितुं आरभते यतोहि सा म्यते यत् सः बिङ्गले इत्यस्य गमम् अकरोत् ।

एलिजाबेथः स्वपितरं वदति यत् डार्सी लिडिया-विकहम्-योः एकीकरणस्य उत्तरदायी आसीत्, प्राइड् एण्ड् प्रिजुडिस् इत्यस्य प्रारम्भिकयोः दृष्टान्तयोः एकस्मिन् । [१] वस्त्रशैल्याः दृष्टान्तस्य उत्कीर्णस्य समयस्य (१८३० तमे दशके) प्रतिबिम्बं भवति, न तु उपन्यासस्य लेखनस्य वा सेट् इत्यस्य वा समयस्य ।

"वसन्ते एके दिने, एलिजाबेथः केन्ट् नामके स्थले, शार्लोट् तथा कोलिन्स् सहितं स्वमित्रौ गृहं गन्तुमिच्छन्तः ते सर्वे रोसिङ्ग्स् पार्क् नामके स्थले लेडी कैथरीन् इति नाम्ना विख्यातायाः महिलयाः स्वामित्वे एकस्मिन् अलङ्कृते निवासे आमन्त्रिताः भवन्ति। तस्मिन् समये, डार्सीमहोदयः नामकः पुरुषः, तस्य मातुलपुत्रः कर्णेलः फिट्जविलियमः च, रोसिङ्ग्स्-उद्यानं गन्तुमिच्छन्ति। फिट्जविलियमः एलिजाबेथ्कुलपतिः इत्युच्यते, यः डार्सीमहोदयेन एलिजाबेथस्य भगिन्या जेन् इत्यनेन सह कस्यचित् सम्बन्धं न करिष्यति इति सार्थकया वाक्येन वदति। एलिजाबेथा आश्चर्यचकिता भवति, किञ्चित्समयात् डार्सीमहोदयस्य भावनाः तासामपि अज्ञाता भवन्ति, सा च तस्य विषये सत्यं जानाति। सा तस्मै कथयति यत् सा अपने विवाहं कदापि न करिष्यति, तस्या भगिनी आहता भवन्तीति। डार्सीमहोदयः यथार्थतया कथयति यत् सः कैसे जेन् अन्येषाम् व्यक्तीनाम् च पृथक् स्थापयितुं समर्थः आसीत्, विक्हम्-नामके कस्यचित् आरोपाणाम् अवहेलना च कृतवान् इति।"

परस्मिन् दिने, श्रीमान् डार्सी नामकः पुरुषः एलिजाबेथया पत्रं ददाति। तस्य पत्रे विवेचनीयं यत् विक्हमनामकस्य पुरुषस्य द्वारा एव दीर्घकालं निवासं प्राप्तुं न काङ्क्षति, एवं सः तस्य स्थाने धनं प्राप्तवान्। हाथात् विक्हमः तस्य धनं ग्रहीत्वा तस्य युवती जॉर्जियाना सह समुद्रतीरं गमनाय रचितवान्, ज्यासु या एकोणविंशतिवर्षी अस्ति। डार्सीमहोदयः अपि लिखति यत् वह: बिङ्गले नामकस्य पुरुषस्य एलिजाबेथया जेनया च अवस्थितं सम्बन्धं स्थापितं, किन्तु अस्याः वास्तविकरूपेण अनुरूपं न भासते, तथा च यत्रा जेन इत्यस्य परिवारः यथासम्भावं व्यवहारं न करोति, एतस्मिन् सन्दर्भे एलिजाबेथा तस्य स्वपरिवारस्य कथं निर्वहितं इति अत्यन्तं दुःखं अनुभवति, तस्या च अनुसृत्य तत्त्वं अवगच्छति यत् सा डार्सीमहोदयस्य प्रति अन्यायं कृतवती।

एलिजाबेथा स्वजनपरिवारस्य व्यवहारे, तथा डार्सीमहोदयस्य अनुकूलपक्षे तत्कालीन असहमत्या च लज्जिता अस्ति। ते दोनों पेम्बर्ले, डार्सी इत्यस्य धनं प्राप्तवन्ति। यदा डार्सीमहोदयः अचिन्तितरूपेण प्राप्तवान् तदा सः अत्यन्तं कृपालुरूपेण एलिजाबेथ्गार्डिनर्जनयोः सह भूत्वा भवति। एलिजाबेथा यथार्थतः आश्चर्यचकिता अस्ति किंकर्तव्यं डार्सी कथं प्रस्तुतं, तस्य प्रस्तावस्य अस्वीकृतिः अस्ति, तस्य वचने दुःखिता अस्ति। ततः सा केवलं किञ्चित् वार्तां प्राप्नोति, यदात्रा तस्या भगिनी लिडिया विक्हम् इत्यनेन सह पलायितवती। तां डार्सी इत्यस्मै तस्य विषये विचारयति, ततः तीव्रं गच्छति। यथार्थतः, कठिनकाले एकान्ते विक्हमः अन्ततः लिडिया इत्यनेन सह विवाहं करितुं सहमतः भवति। लिडिया तेषां परिवारं दृष्ट्वा आगत्य, एलिजाबेथ् इत्यस्मै कथयति यदि डार्सी वास्तविकतः तस्याः विवाहे अस्ति। यद्यपि डार्सीमहोदयेन सर्वेषां गोपनीयतायाः शपथः कृतः आसीत्, तथापि गार्डिनर्जना एलिजाबेथ्सूचयितुं अबाध्यतां अनुभवति, यत्र सः मेलनं सुरक्षितवानिति, उदाहरणार्थं, महता व्ययेन, स्वकृते कष्टेन च।

बिङ्गले महोदयः एवं डार्सी महोदयः च पुनः नेदरफील्ड् नामक स्थानं प्राप्ताः। जेन् बिङ्गलेमहोदयाय विवाहं कर्तुं पृच्छति, तदा सः हाँ इति उत्तरं ददाति। एलिजाबेथः अपि डार्सीमहोदयेन सह विवाहं कर्तुं इच्छतीति जनाः बोधयन्ति। ततः, लेडी कैथरीन नामिका महिला एलिजाबेथस्य समीपं आगत्य तां उक्तवति यत् सा डार्सीमहोदयेन सह विवाहं कर्तुं न शक्नोति, यदि तस्या डार्सीमहोदयस्य मम्मा च पूर्वमेव तस्य कृते लेडी कैथरीनस्य पुत्रीं विवाहयितुं योजनां कृतवन्तौ। परन्तु एलिजाबेथ् लेडी कैथरीन इत्यस्मै न इति वदती, तां दूरं गन्तुं वदति। एतस्मिन् डार्सीमहोदयः स्वस्य मातुलस्य उपरि यथार्थतया उन्मत्तः भवति यत् सः एलिजाबेथ् इत्यनेन सह कथं वार्तालापं कृतवान् इति। तस्मात्, डार्सीमहोदयः एलिजाबेथं पुनः विवाहं कर्तुं इच्छति, अस्मिन् समये सा च हाँ इति उत्तरं ददाति।

एलिजाबेथः श्री डार्सी च ह्यु थॉमसन इत्यनेन, 1894
लेडी कैथरीन एलिजाबेथ च सीई ब्रॉक, 1895
  1. Janet M. Todd (2005), Books.Google.com, Jane Austen in Context, Cambridge University Press p. 127