अमूर चित्रकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अमूर् चित्रकः
अमूर् चित्रकः

अमूर् चित्रकः दक्षिणपूर्वरूसस्य उत्तरचीनदेशस्य च प्रिमोर्ये क्षेत्रस्य मूलनिवासी चित्रकस्य उपजातिः अस्ति ।

वितरणं निवासस्थानं च[सम्पादयतु]

अमूर् चित्रकः रूसीसुदूरपूर्वे प्रायः ७,००० कि.मी.२ क्षेत्रे निवसति । शीतलजलवायुः , प्रचण्डहिमपातः च अनुकूलः अस्ति | यत्र वन्य सिकामृगाः निवसन्ति तत्रैव सीमितम् अस्ति । तेन्दुआ तुमेन्-नद्याः पारं रूस-चीनयोः सीमां लङ्घयति ।

"https://sa.wikipedia.org/w/index.php?title=अमूर_चित्रकः&oldid=473736" इत्यस्माद् प्रतिप्राप्तम्