अमेठी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य उत्तरप्रदेशराज्ये स्थितं अमेठीमण्डलं समृद्धैः ऐतिहासिकसास्कृतिकविरासतां कृते प्रसिद्धम् अस्ति । पूर्वं सुल्तानपुरस्य बृहत्तरस्य मण्डलस्य भागः आसीत् किन्तु २०१० तमे वर्षे पृथक् अभवत् ।अस्य मण्डलस्य मुख्यालयः गौरीगञ्ज-नगरे स्थितः अस्ति ।

अमेठी मुख्यतया नेहरू-गान्धी-परिवारस्य दुर्गत्वेन प्रसिद्धा अस्ति, ये कतिपयेषु दशकेषु लोकसभायां निर्वाचनक्षेत्रस्य प्रतिनिधित्वं कृतवन्तः । स्वर्गीयः पूर्वप्रधानमन्त्री राजीवगान्धी १९८१ तमे वर्षे अमेठीतः प्रथमं निर्वाचनं प्रतिस्पर्धितवान्, विजयं च प्राप्तवान्, ततः परं १९९८ तः १९९९ पर्यन्तं संक्षिप्तकालं विहाय परिवारः एतत् आसनं धारयति ।अमेठीतः वर्तमानसंसदः स्मृति इरानी अस्ति , भारतीय जनता पार्टी के सदस्य।

अमेठी-नगरे राजनैतिकमहत्त्वस्य अतिरिक्तं अनेकाः ऐतिहासिकाः धार्मिकाः च स्थलाः अपि सन्ति । अस्मिन् मण्डले समृद्धा सांस्कृतिकविरासतां वर्तते, यत्र सम्पूर्णे प्रदेशे विविधाः मन्दिराणि, मस्जिदाः, गुरुद्वाराः च सन्ति । कौसाम्बी-नगरे स्थितं प्रसिद्धं राजा महेन्द्रप्रतापसिंह-सङ्ग्रहालयम् अपि प्रमुखं पर्यटनस्थलम् अस्ति ।

अमेठी-नगरस्य एकं महत्त्वपूर्णं धार्मिकस्थलं मुसाफिरखाना-नगरे स्थितं श्रीहनुमानमन्दिरम् अस्ति । अयं मन्दिरः १५० वर्षाणाम् अधिकपुराणः इति मन्यते, अयं मन्दिरः हिन्दुदेवस्य लोकप्रियस्य हनुमानस्य कृते समर्पितः अस्ति । अयं मन्दिरः वार्षिकहनुमानजयन्ती-उत्सवानां कृते प्रसिद्धः अस्ति, येषु सर्वेभ्यः प्रदेशेभ्यः भक्तानां बृहत् समूहः आकर्षयति ।

अमेठी-नगरस्य अन्यत् महत्त्वपूर्णं धार्मिकस्थलं गौरीगञ्ज-नगरे स्थितं जामा-मस्जिदम् अस्ति । अस्य मस्जिदस्य निर्माणं मुगलसम्राट् औरङ्गजेब इत्यनेन कृतम् इति मन्यते, अयं मस्जिदः अस्य मण्डलस्य महत्त्वपूर्णेषु मस्जिदेषु अन्यतमः इति मन्यते । मस्जिदः सुन्दरवास्तुकलायां प्रसिद्धः अस्ति, अत्र स्थानीयजनाः पर्यटकाः च समानरूपेण आगच्छन्ति ।

अमेठी-नगरे अमेठी-नगरे स्थितं इन्दिरागान्धी-राष्ट्रिय-जनजातीय-विश्वविद्यालयम् अपि अस्ति । २००७ तमे वर्षे अस्य विश्वविद्यालयस्य स्थापना अभवत्, अस्य उद्देश्यं आदिवासीसमुदायस्य छात्राणां कृते उच्चशिक्षायाः अवसराः प्रदातुं वर्तते । विश्वविद्यालये सामाजिकविज्ञानं, मानविकीशास्त्रं, प्राकृतिकविज्ञानं च इत्यादयः अनेके शैक्षणिकविभागाः सन्ति ।

राहुलगान्धी इत्यस्य परिवारस्य च कृते अमेठी इत्यस्य महत् राजनैतिकं महत्त्वं वर्तते, यतः तस्य पिता भारतस्य पूर्वप्रधानमन्त्री राजीवगान्धिः अपि लोकसभायां निर्वाचनक्षेत्रस्य प्रतिनिधित्वं कृतवान् आसीत् राहुलगान्धी अमेठीं सर्वदा स्वस्य द्वितीयं गृहं मन्यते, अस्मिन् क्षेत्रे महत्त्वपूर्णं समयं व्यतीतवान्, स्थानीयजनैः सह संवादं कृत्वा, तेषां विषयान् अवगत्य च व्यतीतवान्

अमेठीमण्डलम् उत्तरप्रदेशराज्यस्य एकः महत्त्वपूर्णः प्रदेशः अस्ति, यत्र समृद्धा सांस्कृतिकः ऐतिहासिकः च धरोहरः अस्ति । अस्य मण्डलस्य राजनैतिकमहत्त्वं सुप्रसिद्धम् अस्ति, परन्तु आगन्तुकानां कृते धार्मिकसास्कृतिकानाम् आकर्षणानां श्रेणी अपि अत्र प्राप्यते । श्री हनुमानमन्दिरात् आरभ्य इन्दिरागान्धी राष्ट्रियजनजातीयविश्वविद्यालयपर्यन्तं अमेठी भारतस्य विविधसंस्कृतेः अन्वेषणार्थं रुचिं विद्यमानस्य कस्यचित् कृते अवश्यं गन्तव्यं गन्तव्यं वर्तते।

"https://sa.wikipedia.org/w/index.php?title=अमेठी&oldid=476814" इत्यस्माद् प्रतिप्राप्तम्