अम्लम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लिकुचः

आम्लानि रसायनिकसंयोगानि सन्ति। आम्लानि खट्टानि सन्ति। आम्लानि धातूनाम् संरन्दनम् कुर्वन्ति। केचन सामान्य आम्लानि :-

  • जम्भीररसः
  • लिकुचः
  • दुग्धाम्लम्
  • तिन्त्रिणीरसः

इत्यादयः

आम्लं क्षारस्य विरोधि । ऐतौ मध्ये रसायनिक प्रतिक्रिया कारणेन लवणं ( संयोग ) ऐवं जलं प्राप्यते । ऐषा संक्षेप प्रतिक्रिया इति प्रसिद्धा ।

केचन रसायन आम्लानि :- हैड्रोक्लोरिक आम्लं, नैट्रिक आम्लं, सल्फ्यूरिक ( गन्धकी )आम्लं,

इत्यादयः।

आम्लान् उपयोज्य धातूनां तेजोमयं कर्तुं श्लक्ष्णीकरणं, परिशुद्धिकरणं इतयादि क्रीयते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अम्लम्&oldid=479912" इत्यस्माद् प्रतिप्राप्तम्