अयादिसन्धिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयादिसन्धिः
type of sandhi
अयादिसन्धिः

स्थूलाक्षरैः युक्तः भागःसन्धिस्वरसन्धिः १.अयादिः सन्धिः(अय् आय् अव् आव्) 1. ए + स्वरः=अय् 2. ऐ + स्वरः=आय् 3. ओ + स्वरः=अव् 4. औ + स्वरः=आव् एकारस्य स्थाने अय् ऐकारस्य स्थाने आय् ओकारस्य स्थाने अव् औकारस्य स्थाने आव् च क्रमेण आदेशाःभवन्ति ।

ने +अनम्= न् + ए + अनम् न् + अय् + अनम् नयनम्

नै + इका= न् +ऐ +इका न् + आय् +इका नायिका

भो +अनम् = भ् +ओ + अनम् भ् +अव् +अनम् भवनम्

भौ +उकः =भ् +औ +उकः भ् + आव् + उकः भावुकः

उदाहरणानि 1.शयनम्= शे +अनम् 2.सै +अकः =सायकः 3.भवनम्=भो +अनम् 4. द्वावपि= द्वौ +अपि

एतेषां पदानां सन्धिविच्छेदं कुरुत-

1. उभावेवः 2. गायकः 3. गायतु 4. गुरवे 5. गुरावागते 6. तरवे 7. तावत्र 8. तावेव 9. द्वावपि 10. धावकः 11. ध्यायतः 12. नाववतु 13. नाविकः 14. पर्वताविव 15. पावकः 16. प्रभवेहि 17. प्रभावागच्छ 18. बालकावेव 19. भवति 20. भवतु 21. भानवे 22. भावुकः 23. मुनयिह 24. मुनये 25. मुनावासीने 26. रात्रावागते 27. रावणः 28. शयनम् 29. शिशिरवसन्तौ 30. हरयिह

"https://sa.wikipedia.org/w/index.php?title=अयादिसन्धिः&oldid=395117" इत्यस्माद् प्रतिप्राप्तम्