अशोकः पुरनाट्टुकरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

अशोकः पुरनाट्टुकरा

अशोकः पुरनाट्टुकरा (10 दिसम्बर, 1952 – 9 मे 2014) [१] केरलस्य प्रमुखः संस्कृतविद्वान्, संस्कृतभाषाविदः च आसीत् । केरलस्य प्रथमव्यापकस्य संस्कृतपत्रिकायाः 'भारतमुद्रा' इत्यस्याः संस्थापकः, दीर्घकालीनः सम्पादकः च आसीत् ।

जीवनी[सम्पादयतु]

उ० त्रिशूरसमीपे पुरनाट्टुकराग्रामे । . अशोकस्य जन्म १९५२ तमे वर्षे डिसेम्बर्-मासस्य १० दिनाङ्के रामकृष्ण मेनन,- केमीनाक्षिकुट्टियाम्मा इति दम्पत्योः पुत्रत्वेन अभवत् । सः पुरनाट्टुकराश्रीरामकृष्णगुरुकुलविद्यामन्दिर, त्रिशूरश्रीकेरलवर्मामहाविद्यालये, पट्टम्बीसंस्कृतमहाविद्यालये, त्रिशूरशिक्षायां उन्नताध्ययनसंस्थाने च सम्पन्नवान् । २०१४ तमस्य वर्षस्य मे-मासस्य ९ दिनाङ्के त्रिशूर्-नगरे सः स्वर्गं गतः ।

योगदानम्[सम्पादयतु]

अशोकः शिक्षा-साहित्य-सांस्कृतिक-सामाजिककला-पर्यावरणादिषु विविधक्षेत्रेषु स्वकीयं चिह्नं त्यक्तवान् ।

पुरनाट्टुकरश्रीरामकृष्णाश्रमस्य आशीर्वादेन, परन्तु प्रायः एकपुरुषमिशनरूपेण, सः भारतमुद्रा इति व्यापकसंस्कृतपत्रिकायाः आरम्भं कृतवान्, यत् १९८० तमे वर्षे केरलदेशे प्रथमा आसीत् प्राचीन-आधुनिक-विविधविषयेषु लेखाः, समाचाराः, लघुकथाः, काव्यानि च भरतमुद्रादेवनागरीलिप्या निर्मीयन्ते, परन्तु अतीव सरलशैल्या । भरतमुद्रा इत्येतदतिरिक्तं भुवनमुद्रा इति द्विसाप्ताहिकं संस्कृतपत्रम् अपि प्रारब्धवान्, येन वार्तानां अधिकं प्रमुखता दत्ता ।

अनामिका, इति संस्कृतकथासङ्ग्रहः अशोकपुराणट्टुकरस्य मुख्या स्वतन्त्रसाहित्यग्रन्थः अस्ति । सः संस्कृतव्याकरणविषये बहूनि पुस्तकानि रचितवान् । सः मदम्पू कुञ्जुकूटनस्य 'महाप्रस्थानम्' इत्यादीनि बहूनि मलयालग्रन्थानां संस्कृते अनुवादं कृतवान् । सः सुप्रसिद्धः संस्कृतवक्तृ अपि आसीत् ।

विलङ्गन् कुन्नं नाम पुरनाट्टुकरायाः समीपे सार्वजनिकसम्पत्त्याः रूपेण सर्वकारीयनियन्त्रणात् स्थापयितुं सः यः संघर्षः आरब्धवान् सः जनसमूहस्य बहु ध्यानं आकर्षितवान् । तदनन्तरं विलङ्गकुन्-नगरं त्रिशूर्-नगरस्य समीपे महत्त्वपूर्णं पर्यटनस्थलं, पर्यावरण-अनुकूलं क्षेत्रं च इति घोषितम् । अस्य सन्दर्भे सः विलाङ्गन संरक्षणसमितिः, विलाङ्गन ट्रकचालकक्लबः इति संस्थाः संस्थाप्य तेषां नेतृत्वं कृतवान् ।

केरलसंस्कृतशिक्षकसङ्घस्य, अखिलभारतीयसंस्कृतपत्रकारसङ्घस्य, विभिन्नानां शिक्षकसङ्गठनानां च कार्यालयं कृतवान् अस्ति ।

पुरस्कार[सम्पादयतु]

विश्वसंस्कृत प्रतिष्ठान, नई दिल्ली द्वारा संस्कृत पत्रकारिता पुरस्कार, केरल साहित्य अकादमी द्वारा तुन्चन स्मृति प्रबन्ध पुरस्कार, डॉ. के. वि. कुंहिकृष्णन स्मृति पुरस्कार , गुरुवायुर तथा कोचीन देवस्वोम बोर्ड पुरस्कार आदि आदराः तस्मै प्राप्ताः सन्ति

अशोक पुरनाट्टुकर-भारतमुद्रा पुरस्कारः[सम्पादयतु]

अशोकपुरनाट्टुकरस्य स्मृतौ 2015 तः असोकनपुराणतुकर-भारतमुद्रापुरस्कारस्य स्थापना अभवत् । संस्कृतविद्वान् आचार्यश्च के. यथिन्द्रन् अस्य पुरस्कारस्य प्रथमः प्राप्तकर्ता अस्ति । २०१६ तमस्य वर्षस्य पुरस्कारविजेता नाट्यशास्त्रस्य सांस्कृतिककार्यकर्ता ई. टी. वर्गीजः ।

भारत मुद्रा पुरस्कृतानां सूचीः १.

वर्ष पुरस्कारविजेता
२०१५ के. के. यथिन्द्रन्
२०१६ ई. टी. वर्गीजः
२०१७ के. अरविन्दक्षण

परिवारं[सम्पादयतु]

पुराणट्टुकरा श्री रामकृष्ण गुरुकुलं विद्यामन्दिर उच्च माध्यमिक विद्यालय आर. प्रधानाम्बिका अशोकपुराणट्टुकरस्य पत्नी अस्ति। अस्य दम्पत्योः शङ्करः रामदासः च पुत्रद्वयम् अस्ति ।

सन्दर्भः[सम्पादयतु]

  1. "Sanskrit scholar dead". आह्रियत 2016 May 9. 
"https://sa.wikipedia.org/w/index.php?title=अशोकः_पुरनाट्टुकरा&oldid=477559" इत्यस्माद् प्रतिप्राप्तम्