आङ्ग्लविकिपीडिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आङ्ग्लविकिपीडिया
जालपृष्ठम् en.wikipedia.org
वाणिज्यिक?
प्रकारः संजाल-विश्वकोश-परियोजना
पञ्जीकरणम् वैकल्पिकम्
उपलभ्यमाना भाषा(ः) आङ्ग्लम्
स्वामी विकिमीडिया फ़ाउँडेशन

आङ्ग्लविकिपीडिया (आङ्ग्ल: English Wikipedia), विकिपीडिया-जालस्य आङ्ग्लभाषायाः संस्करणम् अस्ति, यस्य स्थापना १५ जनवरी, २००१ दिनाङ्के अभवत्। सितम्बर २००७ पर्यन्तं तत्र लेखानां सङ्ख्या २० लक्षं जाता। एतत् विकिपीडिया-जालस्य प्रप्रथमं, बृहत्तमं च संस्करणं वर्तते। 

१४ अक्टूबर २०१२ स्थित्यानुसारं विकिपीडिया-जाले लेखानां सङ्ख्या ४०,७४,८३७+ अस्ति।

प्रथमं संस्करणम्[सम्पादयतु]

आङ्ग्लविकिपीडिया-जाले सर्वाधिकाः लेखाः येभ्यः देशेभ्यः सन्ति।।

सदस्याः, सम्पादकाः च[सम्पादयतु]

आङ्ग्लविकिपीडिया-जाले विभिन्नानां देशानां प्रतिभागिता।

समयरेखा[सम्पादयतु]

उपलब्धयः[सम्पादयतु]

  • १६ जनवरी २००१: १ लेखः (सर्वप्रथमः लेखः)।
  • २१ जनवरी २००३: १,००,०००+ लेखाः।
  • ०२ फ़रवरी २००४: २,००,०००+ लेखाः।
  • ०७ जुलाई २००४: ३,००,०००+ लेखाः।
  • २० नवम्बर २००४: ४,००,०००+ लेखाः।
  • १८ मार्च २००५: ५,००,०००+ लेखाः।
  • १८ जून २००५: ६,००,०००+ लेखाः।
  • २५ अगस्त २००५: ७,००,०००+ लेखाः।
  • ०१ नवम्बर २००५: ८,००,०००+ लेखाः।
  • ०४ जनवरी २००६: ९,००,०००+ लेखाः।
  • ०१ मार्च २००६: १०,००,०००+ लेखाः।
  • २४ नवम्बर २००६: १५,००,०००+ लेखाः।
  • ०९ सितम्बर २००७: २०,०००,०००+ लेखाः।
  • १२ अगस्त २००८: २५,००,०००+ लेखाः।

इन्हें भी देखें[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आङ्ग्लविकिपीडिया&oldid=476787" इत्यस्माद् प्रतिप्राप्तम्