आनेकोण्ड-ग्रामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दवानगेरे

कर्णाटकस्य दावणगेरेमण्डले नगरात् अनतिदूरे एतत् स्थानम् अस्ति। राज्ञः गजानां बन्धनं स्नानकरणं च अत्र कुर्वन्ति स्म । तत्कारणात् ग्रामस्य आनेकोण्ड इति नाम अस्ति। कन्नडभाषया आने नाम् गजः। अत्र कलात्मकः शिल्पविशिष्टः ईश्वरदेवालयः सुन्दरः अस्ति । अत्र चत्वारः स्तम्भाः गोलाकाराः कलासहिताः सन्ति ।

  • मार्गः-दावणगेरेतः २ कि.मी
"https://sa.wikipedia.org/w/index.php?title=आनेकोण्ड-ग्रामः&oldid=404145" इत्यस्माद् प्रतिप्राप्तम्