आमिर खान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आमिर खान
२०१३ तमे वर्षे आमिर खान
जन्म मोहम्मद आमिर हुसैन खान
(१९६५-२-२) १४ १९६५ (आयुः ५९)
मुम्बई, महाराष्ट्रराज्यम्, भारतम्
शिक्षणस्य स्थितिः बॉम्बे स्कॉटिश स्कूल, St. Anne's High School, Bandra, Narsee Monjee College of Commerce and Economics Edit this on Wikidata
वृत्तिः
  • अभिनेता
  • निर्मापकः
  • निर्देशकः
  • कथालेखकः
  • दूरदर्शननिरूपकः
सक्रियतायाः वर्षाणि १९८४ तः
भार्या(ः)
  • रीना दत्त (m. 1986; विच्छेदनम् 2002)
  • किरण राव (m. 2005)
अपत्यानि
पितरौ ताहिर हुसैन
झीनत हुसैन
सम्बन्धिनः फैसल खान (सहोदरः)
निखत खान (सहोदरी)
नासिर हुसैन (पितृव्यः)
इमरान खान (अभिनेता) (भ्रात्रेयः)

आमिर् खान् इति प्रसिद्धः आमिर् हुसैन् खान् १९६५ तमे वर्षे मार्च्-मासस्य १४ दिनाङ्के जन्म लब्धवान्। सः हिन्दि चित्राध्योगे एकं महनीयं स्थानं अलन्करोति।

परिवारः[सम्पादयतु]

सः बान्द्रा होली चिकित्सालये जन्मलब्धवान्। भारतीय चलचित्रमाद्यमे शतब्दानां क्रुते तस्य परिवारः विशिष्टं स्थानानि अलन्करोति । तस्य पिता ताहिर् हुसैन् एक्ं चलचित्र निर्देशकः। तस्य मातुलः नसिर् हुसैन् एकं निर्मापकः महान् नटः च आसीत्। तस्य भ्राताः फ़ैसल खान्, फ़रहात खान्, निखात खान् च आसीत्।
सः भारतीय स्वातन्त्र आन्दोलनस्य नायकः अब्दुल कलाम् अज़ाद् महोदयस्य परिवारात् आगतः अस्ति। भारतस्य माजि राष्ट्र्पती डा. ज़ाकिर् हुसैन् च एतत् परिवारस्य अंगः भवति।

चलच्चित्रक्षेत्रे कार्याणि[सम्पादयतु]

आमिर् खानस्य प्रथम चलचित्रं "यादों की बारात्" इति आसीत्। एतत् चलचित्रस्य निर्मापकः तस्य मातुलः आसीत्। एतत् चलचित्रे सः बालतारः आसीत्। खान् तस्य उद्योगस्य आरम्बं "होली" (१९८४) इति चलचित्रे क्रुतवान्। तस्य प्रथमं मुख्य कथापात्रः "कयामत् से कयामत् तक्" इति चलचित्रे आसीत्। एतत् चलचित्रस्य निर्देशकः मन्सूर् खान् आसीत्। एतत् कथापात्रः आमिर् खान् इति नटस्य उद्योगे एकं अनिविशिश्टं पदस्य आरम्बः आसीत्। सः "राक्" इति चलचित्रस्य क्रुते राश्ट्रीय पुरस्कारं प्राप्तवान्। एतत् पर्यन्तं सः "दिल्", "दिल् है की मान्ता नेही", जो जीता वही सिकन्दर्" आदीनि चलचित्रे अभिनय पात्रं प्रदर्शितवान्। सः एकं वर्शे द्वे त्रीणि चलचित्रे एवं अभिनयं क्रुतवान्। १९९६ तमे वर्षे "राजा हिन्दुस्तनि" इति अतिप्रसिध्द्ं एकमेव चलचित्रे अभिनयं क्रुतवान्। एतत् चलचित्रे तस्य नाटिका पात्रः करिष्मा कपूर् क्रुतः। एतत् चलचित्रस्य क्रुते सः "बेस्ट आक्टर्" पुरस्कारः प्राप्तवान्। एतत् १९९० तमे वर्शेस्य त्रुतीय मुख्य चलचित्रं आसीत्।

  • १९९७ तमे वर्षे अजय देवगन्, जूहि चावला, इति सह नटो सहित "इष्क्" चलचित्रे उत्तम अभिनयं क्रुतः। परश्वः वर्षे "गुलाम्" चलचित्र अभिनयं अकरोत्। सः १९९९ तमे वर्षे "सर्फ़रोष" इति चलचित्रं जान् मेथ्य़ु माथन नाम निर्देशकस्य अहितुम् प्रथम चलचित्रं क्रुतः। तथा एकं उत्तम चलचित्रः।
  • २००१ तमे वर्शे सः लगान् एव चित्रे अभिदर्शयन्ति स्म। इदं चित्रम् एक व्यापारिकः अर्थसिद्धिं तथा अनेक नोमिनेशन्स् दत्त्वा अपि "बेस्ट विदेशिक भाशा चित्रम्" अन्तस् ७४त् अकेडेमि पुरस्कारः भवन्ति स्म। सः अनेकाः राश्ट्रिय चित्रः पुरस्कार, भारतियः पुरस्कारः जितः। सः तस्याः द्वितिय फ़िल्म् फ़ैर् पुरस्कारः अभि बेस्ट् अभिनेतः अथवा कलाकारः विजयन्ति स्म अथवा जितः। लगान् एक एव चित्रम् अभि कथं ब्रिटीशर्स् तस्याः लगान् अथवा शुल्कः प्राप्नोति अन्तस् भारतिय ग्रामेद्वार, तथा, कथं ग्रामे जनाः ब्रिटीशर्स् अग्रे विजयं प्राप्नोति।इदं चित्रस्य निर्देशकः आशुतो्श् गवारिकर् अस्ति ।

लगानस्य अर्थसिद्धिम् अनन्तरं "दिल् चाह्ता है" इति चित्रम् तत्रे वर्शे बहु यशसः प्राप्नोति, इदं चित्रस्य निर्देशकः फ़र्हान् अख्ह्तर् भवन्ति स्म । अमिर् खानः लगान्, दिल् चाह्ता है इति चित्रायूः क्रुतवान् । लगान् कलारसिकेशु सद्किर्तम् स्विक्रुतिस्म् । द्वौ चित्रौ बोक्स् ओफ़िस् हिट् अपि अभवत् । २००५ तमे वर्शे सः केतन् मेह्ता निर्देशितः "मंगल् पाण्डे" इति नाम चित्रे आगतः, एतत् चित्रे तस्याः पात्रः अग्रणी भवन्ति । दिल् चाह्ता है इति चित्रं त्रयः मित्रायाः जीवनोपरि कथां भवति ।

तदनन्तरं सः "रंग् दे बसन्ति" इति देश भक्ति चलन्चित्रम् क्रुतवान् । तथापि बहु उत्तेजिताम् अभवत् । इदम् चित्रः २००६ तमे वर्शे आगतः । इत्यसय निर्देशकः राकेश् ओम् प्रकाश् मेहरा अस्ति । एतद् चित्रं अनेकाः पुरसकाराः जितः । अमिर् खानः "फ़िलम् फ़ेर्" क्रिटिक्स् अवार्ड अपि बेस्ट् कलाकारः अपि अलभत् । एतत् चलनचित्रं बाफ़्टा पदवि मिलितम् अभवत् । इदं चित्रम् बहु अभिख्यानः भवति तथा "ओस्कर्" पुरस्कारे प्रविश्यन्ति । अग्रे २००६ तमे वर्शे "फ़ना" इति चलनचित्रे अभिदर्शयन्ति । द्वौ चित्रौ तत्रे वर्शे बहु चरितार्थ अभवत् । फ़ना इति चित्रस्य निर्देशकः कुणाल् कोहलि अस्ति/भवति ।

  • २००७ तमे वर्शे "तारे ज़मीन् पर्" इति चलनचित्रं सः निर्देशितः तथा अपि तस्याः प्रथमं निर्मापकः चित्रम् अभवत् । तत् एक "डिस्लेक्सिक्" बल्कस्य कथां वदति खानस्य प्रवीणाम् एकः अध्यापक रूपेण अपि दर्शयन्ति । तदनन्तरं *२००८ तमे वर्शे सः "घजिनी" नाम चित्रे सः अभिदर्शयन्ति । घजिनी इति चलचित्रे तस्य १५ फ़िलम् फ़ेर् बेस्ट् अभिनेत्रु नोमिनेशन् अलभत् । इदं चित्रम् व्यापारिकः अर्थसिद्धिं तथा तत्रे वर्शे एक उच्च स्थान चित्रम् अभवत । तदनन्तरं *२००९ तमे वर्शे "३ इडियट्स्" इति हास्य चलचित्रं सः क्रुतवान् । एतदपि बहु प्रसिदम् अभवत् । अनेकानेकं पादकाः तथा "बेस्ट् फ़िलम्" अपि "बेस्ट् निर्मापकः" पुरस्कारः जितः । सः २०१२ तमे वर्शे "तलाश्" तथा २०१३ वर्शे "धूम् ३" चित्रम् अपि नटितवान् ।

दूरदर्शनकार्यक्रमः[सम्पादयतु]

सः "सत्यमेव जयते" इति कार्यक्रमे प्रधान पात्रं अवहरत् । ६ मै २०१२, एतस्य कार्यक्रमः दूरदर्शने प्रथमं प्रदर्शितवान् । इदं कार्यक्रमः आन्गला तथा अनेक सर्व भारतीय भाशाः आरवन्ति स्म । तस्य कार्यक्रमः बहु प्रसिद्धं भवति, अतः तस्मै उत्त्ममं नाम अस्ति । सः कोट्यान्तरे रूप्यकाणि एक धारवाहि पारितोशिकं लभति । अतः सः यशसैः अर्जितवन्तः, भारतीय दूरदर्शन क्शेत्रे । इदं कार्यक्रमः अनेकानेक सामाजिक कश्टस्य चर्चां प्रदर्शितवान् (Dowry, Female foeticide, child sexual abuse इत्यादयः ) । सः तस्य श्रमाय बहु प्रशंसा जितः ।

पुरस्काराः[सम्पादयतु]

खान् एक भारतीय चित्रस्य अभिनेतः, निर्मापकः तथा निर्देशकः भवति । सः "मिस्टर् पर्फ़ेक्शनिस्ट्" एवम् इति अर्हयति । सः अनेक पुरसकारः, अनेके क्शेत्रे जितः ।

  1. सिविल्य्न् पुरस्कारः - पद्मश्रि पुरस्कारः २०१० तमे वर्शे - भारतीयस्य त्रुतीय मुख्य सिविल्य्न् पदवि अथवा गौरव रूपेण दत्ता अस्ति ।
  2. गौरव डोक्टरेट् २०१३ तमे वर्शे- मौलाना आजाद् राश्ट्रिय उर्दु विश्वविध्यालयः क्शेत्रे- तत्र हिन्दि चित्रस्य अतुल्य योगदान् तथा मनोरन्जनः उध्यमः क्रुतः ।
  3. राश्ट्रिय पुरस्कारः - २००१ तथा २००८ तमे वर्शे बेस्ट् चित्रम् अपि "लगान्" तथा "तारे ज़मीन् पर्" प्रापितः अस्ति ।
  4. आईफ़ा पुरस्कारः - २००२ तमे वर्शे अपि "बेस्ट् अभिनेतः" तथा "बेस्ट् चित्रे" पुरस्कार प्रापितः अस्ति ।
  5. फ़िलम् फ़ेर् पुरस्कारः - "बेस्ट् अभिनेतः" अपि "लगान्" तथा "राजा हिन्दुस्तानि", "बेस्ट् मेल् अभिनेतः" प्रथमं चित्रम् अपि "कयामत् से कयामत् तक्", "बेस्ट् चित्रम्" अपि "लगान्" तथा "तारे ज़मीन् पर्" ।
  6. अप्सरा पुरस्कारः - २००९ तमे वर्शे "बेस्ट् निर्देशकः" तथा "बेस्ट् चित्रम्" अपि "तारे ज़मीन् पर्" प्रापितः अस्ति ।
  7. स्क्रिन् पुरस्कारः - "बेस्ट् अभिनेतः" अपि "राजा हिन्दुस्तानि", "बेस्ट् चित्रम्" अपि "लगान्" तथा "बेस्ट् निर्देशकः" अपि "तारे ज़मीन् पर्" ।
  8. गोल्लपुडि श्रिनिवास् पुरस्कारः - "बेस्ट् प्रथमं निर्देशकः" अपि "तारे ज़मीन् पर्" ।
  9. दीनानाथ् मन्गेश्कर् पुरस्कारः - २००८ तमे वर्शे अपि भारतीय चलनचित्रस्य अतुल्य योगदानः पुरस्कारः प्रापितः अस्ति ।
"https://sa.wikipedia.org/w/index.php?title=आमिर_खान&oldid=452283" इत्यस्माद् प्रतिप्राप्तम्